SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ आगम (१३) प्रत सूत्रांक [६७-७४] दीप अनुक्रम [६७-७४] मुनि दीपरत्नसागरेण संकलित. Eratory “राजप्रश्निय”- उपांगसूत्र - १ (मूलं + वृत्तिः) 本品昴本雅众辛些雅众安福 मूलं [६७-७४] आगमसूत्र [१३], उपांग सूत्र [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्तिः देवrger का अडवि अणुपविसमाणा ममं एवं वयासी अम्हे णं देवाणुपिया ! कहाणं अ डवि जाव पविट्ठा, तए णं अहं तत्तो मुहत्तंतरस्स तुझं असणं साहेमित्तिकहु जेपेव जोई जाव झियामि, तए णं तेसिं पुरिसाणं एगे पुरिसे छेदे दक्खे पतडे जाव उवएसलडे ते पुरिसे एवं बयासी - गच्छह णं तुज्झे देवाणुप्पिया ! व्हाया कयबलिकम्मा जाव हच्चमागच्छेह जाणं अहं असणं साहेमित्तिक परिवरं बंधइ २ परसुं गिव्ह २त्ता सरं करेइ सरेण अराण महेइ जोई पाने २ जोई संयुक्तेसि पुरिसाणं असणं साहेइ, तए णं ते पुरिसा पहाया कवलिकम्मा जाव पायच्छित्ता जेणेव से पुरिसे तेथेव उवागच्छंति, तए णं से पुरिसे तेसि पुरिसाणं सुहासवरगयाणं तं विउलं असणं पाणं खाइमं साइमं उवणे, तए णं ते पुरिसा तं विडलं असणं ४ आसाएमाणा वीसाएमाणा जावविहरति, जिमियत्तुतरा गयाविय णं समाणा आयंता चोक्खा परमसुइया तं पुरिसं एवं वयासी- अहो णं तुमं देवाणुप्पिया ! जट्टे मूढे अपडिए णिविष्णा अणुवएसल जेणं तुमं इच्छसि कांसि हाफालियंसि वा जोति पात्तिए, से एएणणं पएसी ! एवं बुच मूढतराए णं तुमं पएसी ! ताओ तुच्छतराओ ८ ॥ (०७१) ॥ तए णं पएसी राया के सिकुमारसमणं एवं वयासी जुत्तए णं भंते! तुम्भं इयल्लेयाणं दक्खाणं बुडाणं कुसलाणं महाम विणीयाणं विष्णाणपत्ताण उवएसलदाणं अहं इमीसाए महालियाए महचपरिसाए मज्झे केसिकुमार श्रमणं सार्धं प्रदेशी राज्ञस्य धर्म-चर्चा For Park Use Only ~278~ 本辛安安牌 佘太 nary org
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy