________________
आगम
(१३)
“राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः )
----------- मूलं [४] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
मदादिरेखा यस्याः सा कुण्डलोल्लिखितगण्डलेखा, 'कोमुईयरयणियरविमलपडिपुण्णसोमवयणा' कौमुदी-कार्तिकीपौर्णमासी तस्यां | रजनिकर:-चंद्रमास्तद्वद्विमलं-निर्मलं प्रतिपूर्णम्-अन्यूनातिरिक्तमानं सौम्यम्-अरौद्राकारं वदनं यस्याः सा तथा, शुङ्गारस्य-रस
विशेषस्यागारमिवागारं, अथवा शृङ्गारो-मण्डनभूषणाटोपस्तत्प्रधान आकार:-आकृतिर्यस्याः सा तथा, चारु बेपो नेपथ्यं यस्याः Saसा तथा, ततः कर्मधारयः, शृङ्गारागारचारुवेपा, तथा सङ्गता ये गतहसितभणितचेष्टितविलासललितसलापनिपुणयुक्तोपचार
कुशला, तत्र सङ्गन्तं नासङ्गतं गतं यदगुप्ततया तद्गृहस्यैवान्तर्गमन न तु बहिः स्वेच्छाचारितया सङ्गतं हसितं यत्कपोलविकाशमात्र 15 मुचितं न त्वट्टहासादि हसियं कपोलकहकहिय' मिति वचनात, सङ्गत भणितं यत्समागते प्रयोजने नर्मभाणितिपरिहारेण विवक्षितार्थमात्रप्रतिपादनं सङ्गतं चेष्टितं यत्कुचजघनाद्यवयवाच्छादनपरतयोपवेशनशयनोत्थानादि सङ्गन्तो विलासः स्वकुलाचित्येन शृङ्गारादिकरणं, तथा सुन्दरै स्तनजघनवदनकरचरणनयनलावण्यविलासैः कलिता, अब विलासः स्थानासनगमनादिरूपचेष्टाविशेषः, उक्तं च "स्थानासनगमनाना, हस्तभूनेत्रकर्मणां चैव । उत्पयते विशेषो यः श्लिष्टोऽसौ विलासः स्यात ॥१॥ अन्ये त्वाः-विलासो नेत्रजो विकारः, तथा चोक्त-" हावो मुखविकारः स्यात , भावश्चित्तसमुद्भवः । बिलासो नेत्रजो ज्ञेयो, विभ्रमो भ्रूसमुद्भवः ॥१॥"ते णं कालेणं ते णं समएणं समणे भगवं महावीरे जाव चउतीसवुद्धवयणाइसेससंपने पणतीस-10 सच्चवयणातिसेससंपत्ते आगासगएणं चक्केणं आगासगतेणं छत्तेणं आगासगयाहिं सेयचामराहिं आगासफालिहमएणं सपायपीटेण सीहासणेण पुरतो धम्मज्झएणं पगढिजमाणेणं चउदसहि समणसाहस्सीहिं छत्तीसाए अज्जियासाहस्सीहिं सद्धिं सम्परिचुडे । पुच्वाणुपुचि चरमाणे गामाणुगाम दुइज्जमाणे सुई सुहेणं विहरमाणे जेणेव आमलकप्पा नयरी जेणेच वणसंडे जेणेव
अनुक्रम
Saintaintino
d
A
murary.orm
~ 26~