SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ आगम (१३) प्रत सूत्रांक [५६-६१] दीप अनुक्रम [५६-६१] श्रीराज श्री court या वृत्तिः मुनि दीपरत्नसागरेण संकलित.. ॥ १२७ ॥ “राजप्रश्निय”- उपांगसूत्र - १ (मूलं + वृत्तिः) 404444 मूलं [ ५६-६१] आगमसूत्र [१३] उपांग सूत्र [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्तिः जाब लभइ सवणयाए, एवं उवस्सयायं गोयरग्गगयं समणं वा जाव पज्जुवासह विजलेणं जाव पडिलाइ अट्ठाई जाव पुच्छ, एएणवि०, जत्थवि य णं समर्पण वा अभिसमागच्छइ तत्थवि य णं णो हत्येण वा जाव आवरेत्ताणं चिह्न, एएणवि ठाणेणं चित्ता ! जीवे केवलिपनन्तं धम्मं लभइ सवयाए, जांच णं चिन्ता ! पएसी राया आरामगयं वा तं चैव सर्व्वं भाणियहं आइलए गणंजाब अप्पा आवरेता च तं क णं चित्ता । पए सिस्स रनो धम्ममा इक्स्विरसामो १, नए णं से चित्ते सारही केसिकुमारसणं एवं वयासी एवं खलु भंते ! अष्णया कथाई कंबोपहि चत्तारि आसा वयं उवणीया ते मए परसस्त रण्णो अन्नया चेव उवणीया, तं एएणं खन्तु भंते! कारण अहं एसिं रायं देवाध्वियाणं अंतिए हदमास्सामो, तं मा णं देवाणुप्पिया! तुभे पएसिस्स रन्नो धम्ममाइक्खमाणा गिलाएजाह, अगिलाए णं भंते! तुम्भे परसिस्स रण्णो धम्ममा इक्वेजा, छंदेणं भंते! तुभे एसिस्स रग्णो धम्मंमाइक्वेलाह, तए णं से केसीकुमारसमणे चित्तं सारहि एवं वयासी - अवियाई चित्ता ! जाणिस्सामी । तए णं से चित्ते सारही केसि कुमारसमणं बंदइ नर्मसह २ जेणेव [चाउघंटे आसरहे तेणेव उवागच्छ २त्ता चार्ट आसर दुरुहइ जामेव दिसिं पाउन्भू तामेव दिसिं पडिगए || (सू० ६१) ॥ 'जेणेव केसीकुमारसमणे तेणेव उवागच्छित्ता केसीकुमारसमणं पंचत्रिणं अभिगमेणं अभिगच्छ, तंजा--सचितानां For Parts Only ~ 257 ~ 040-4500-46-4901949-6000-44000 प्रदेशिबो धाय श्राव रत्यागमन विज्ञप्तिः सू० ६० धर्मस्य ला भालाभका रणानि मू० ६१ ।। १२७ ।। yor
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy