________________
आगम
(१३)
"राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:)
---------- मूलं [५६-६१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय” मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [५६-६१]
दीप अनुक्रम [५६-६१]
तेसिं च बहूर्ण समणमाहणभिक्खुयाणं, तं जइ णं देवाणुप्पिया ! पएसिस्स बहुगुणतरं होजा सयस्सवि य णं जणवयस्स ।। (सू०६०)॥ तए ण केसीकुमारसमणे चित्तं सारहिं एवं वयासीएवं खलु चर्हि ठाणेहिं चित्ता जीवा केवलिपन्नत्तं धम्मं नो लभेजा सवणयाए, तं०-आरामगयं वा उजाणगय वा समणं वा माहणं वा णो अभिगच्छा णो वंदर णो णमंसह णो सकारेह णो सम्माणे णो कालाणं मंगलं देवयं चेइयं पज्जुबासेइ नो अट्ठाई हेऊई पसिगाई कारणाई वागरणाई पुच्छह, एएणं ठाणं चित्ता! जीवा केवलिपन्नत्तं धम्म नो लभंति सवणयाए १ उवस्सयगयं समणं वा तं चेव जाव एतेणवि ठाणं चित्ता! जीवा केवलिपन्नत्तं धम्मं नो लभन्ति सवणयाए २ गोयरन्गगयं समणं वा माहणं वा जाव नो पज्जुवासह, णो विउलेणं असणपाणखाइमसाइमेणं पडि. लाभइ० णो अढाई जाव पुच्छह, एएणं ठाणं चित्ता ! केवलिपन्नत्तं नो लभह सवणथाए जत्थविणं समण वा माहणेण या सहिं अभिसमागच्छद तथवि णं हत्येण वा बत्थेण वा छत्तेण वा अप्पाणं आवरिना चिट्ठइ, नो अट्ठाई जाव पुच्छह, एएणवि ठाणेणं चिचा! जीवे केवलिपन्नतं धम्म णो लभह सवणयाए ४, एएहिं च णं चित्ता! चउहिं ठाणेहिं जीवे गोलभइ केवलिपन्नत्तं धम्म सबणयाए । चउहि ठाणेहिं चित्ता ! जीवे केवलिपन्नत्तं धम्म लभइ सवणयाए, तं०-आरामगयं था उज्जाणगयं वा समणं वा माहर्ण वा वंदइ नमसइ जाव पज्जुवासह अट्ठाई जाव पुच्छर, एएणवि
~256~