________________
आगम
"राजप्रश्निय"- उपांगसूत्र-१ (मूलं+वृत्तिः )
---------- मूलं [५६-६१]
(१३)
श्रीराजमनी मलयगिरीया वृत्तिः
वाम्यागमनाय विज्ञप्तिः
॥१२४॥
प्रत सूत्रांक [५६-६१]
पडिरूवा गं भंते ! सेतविया नगरी, समोसरह भंते ! तुम्भे सेयविय नगरिं, तए णं से केसीकुमारसमणे चित्तेणं सारहिणा एवं चुने समाणे चित्तस्स सारहिस्स एयमट्ठ णी आढाइ णो परिजाणाइ तुसिणीए संचिट्टइ, तए णं से चित्ते सारही केसीकुमारसमणं दोच्चपि तचंपि एवं वयासी. एवं खलु अहं भंते ! जियसत्तणा रना पएसिस्स रण्णो इमं महत्थं जाव विसजिए तं चेव जाव समोसरह णं भंते ! तुम्भे सेयवियं नगरिं, तए णं केसीकुमारसमणे चिनेण सारहिणा दापि तकचंपि एवं बुत्ते समाणे चित्तं सारहिं एवं वयासी-चित्ता! से जहानामए घणसं सिया किण्हे किण्होभासे जाव पडि सवे, से तृणं चित्ता! से वणसंदे बहण दुपयचप्पयमियपमुपक्खीसिरीसिवाणं अभिगमणिज्जे १, हंता अभिगमणिज्जे, तंसि च णं चित्ता वणसंडसि बहवे भिलंगा नाम पावसउणा परिवति, जेणं तेसि बहूणं दुपयचउप्पयमियपसुपक्षीसिरीसिवाण ठियाणं चेव मंससोणिय आहा रति,से गुणं चित्ता! से वणसंडे तेसिणं बहणं दुपय जाब सिरिसिवाणं अभिगमणिज्जे, णो ति०,कम्हा णं ?, भंते ! सोवसग्गे,एवामेव चित्ता ! तुभंपि सेवियाए पयरीए एसीनाम राया परिवसइ अहम्मिए जाव णो सम्म करभरवित्ति पवत्तहतं कह णं अहं चित्ता! सेयवियाए नगरीए समोसरिस्सामि ?,तए णं से चित्ते सारही केसि कुमारसमणं एवं वयासी-किणं भंते ! तुम्भ पएसिणा रहा कायई !, अस्थि णं भंते ! सेयवियाए नगरीए अन्ने
दीप अनुक्रम [५६-६१]
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
~ 251~