SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ आगम (१३) “राजप्रश्निय"- उपांगसूत्र-१ (मूलं+वृत्तिः ) --------- मूलं [५५] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [५५]] दीप अनुक्रम [५५] पातविरमणादीनि गुणवतानि-दिग्वतादीनि पौषधोपवासा:-चतुर्दश्यादिपर्वतिथ्युपवासादिस्तैरात्मानं भावयन् विहरतिआस्ते ।। (मू०५५)॥ तए णं से जियसराया अण्णया कयाइ महत्थं जाव पाहुई सज्जेइ २ चा चित्त सारहिं सदावेइ सदायित्ता एवं वयासी-गछाहि णं तुमं चिचा ! सेयवियं नगरि पएसिस्स रन्मो इमं महत्थं जाव पाहडं उवणेहि, मम पाउम्गं च णं जहाभणिय अवितहमसंदिई वयणं विनवेहितिक विसज्जिए । तए णं से चित्ते सारही जियसत्तुणा रना विसज्जिए समाणे तं महत्थं जाव गिण्हा जाव जियसत्तुस्स रणी अंतियाआ पडिनिक्खमइ २त्ता सावत्थोनगरीरमझमज्झेणं निग्गरछह २ जेणेव रायमगमोगाढे आवासे तेणेव उवागच्छति २ नातं महत्थं जाव ठवइ, पहाए जाव सरीरे सकोरंट० महया. पायचारविहारेण महया पुरिसवग्गुरापरिक्खिते, रायमगमोगाढाओ आवासाओ निगच्छद २त्ता सावत्थीनगरीए मझमज्झेणं निम्गच्छति २त्ता जेणेव कोटर चेहए जेणेव केसीकुमारसमणे तेणेव उवागच्छति २ केसिकुमारसमणस्स अन्तिए धम्मं सोचा जाव हट्ट उहाए जाव एवं चयासी-एवं खलु अहं भंते ! जियसतुणा रना पएसिस्स रन्नो इमै महत्थं जाव उवणेहित्तिकहु विसजिए, तं गच्छामि णं अहं भंते ! सेयवियं नगरिं, पासादीया णं भंते ! सेयविया णगरी, एवं दरिसणिज्जा णं भंते ! सेयविया णगरी,अभिरूवा ण भंते ! सेयविया नगरी, ~250~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy