SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ आगम (१३) “राजप्रश्निय"- उपांगसूत्र-१ (मूलं+वृत्तिः ) ---------- मूलं [१४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: श्रीराजप्रश्नी प्रत सुत्रांक मझयगिरीया वृतिः ॥१२॥ [५४] दीप अनुक्रम [५४] चित्रश्रममीति तात्पर्याथः, किमुक्तं भवति ?-अभ्युनिष्टामि, अभ्युपगच्छामीत्यर्थः, एवमेतत् यद्भवद्भिः प्रतिपादित तत् तथैव भदन्त ! भाणोपास तथैवैतद् भदन्त ! याथात्म्यवृत्या वस्तु अस्तिथमेतत् भदन्त !, सत्यमित्यर्थः, असंदिग्धमेतत् भदन्त !, सम्यक् तथ्यमेतदिति | वर्णनम् | भावः, 'इच्छियपरिच्छियमेय भैते !' इति, इष्टम्-अभिलषितं प्रतीष्टम्-आभिमुख्येन सम्यक् मविपन्नमेतत् यथा यूर्य पदय, 'चिचा हिरण्ण' मित्यादि, हिरण्यम्-अघटितं सुवर्ण धनं-रूप्यादि धान्यबलवाहनकोशकोष्ठागारपुरान्तःपुराणि | व्याख्यातानि प्रतीतानि च, 'चिचा विउल धणे' त्यादि, धन-रूप्यादि कनकरत्नमणिमौक्तिकशङ्वाः प्रवीताः शिला बाल-विद्रुम सत्-विद्यमान सार-प्रधान यत् स्वापतेय--द्रव्य 'विच्छर्दयित्वा' भावतः परित्यज्य 'विगोवइत्ता' प्रकटीकृत्य, तदनन्तरं दान-दीनानाधादिभ्यः परिभाब्य पुत्रादिषु विभज्य ॥ (मू०५५)॥ तए णं से चित्ते सारही समणोवासए जाए अहिगयजीवाजीवे उचलहपुण्णपावे आसवसंवरनिज्जरकिरियाहिगरणवंधमोक्खकुसले असहिज्जे देवासुरणागसुवण्णजक्खरक्खसकिन्नर किंपुरिसगरुलगंधदमहोरगाईहिं देवगणेहिं निग्गंथाओ पावयणाओ अणहकमणिज्जे, निग्गये पावणे णिस्सकिए णिकंखिए णिवितिगिच्छे लडढे गहियडे पुच्छियडे विणिच्छियडे अभिगयढे अडिमिंजपेम्माणुरागरते, अयमाउसो! निनाये पावयणे अढे अयं परमटे सेसे अणडे, ऊसियफलिहे अवंगुगनुवारे चियत्तंतेउरघरप्पवेसे चाउद्दसमुद्दिपुण्णमासिणीसु पडिपुण्णं पोसह सम्म अणुपालेमागे समणे णिगंथे फामुएसणिज्जेणं असणपाणखाइमसाइमेणं पीढफलगसेज्जासंधारेणं वत्वपडिग्ग ॥१२२॥ SARERatininemarana | चित्र-सारथिः, तस्य श्रावक्त्वं ~ 247~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy