SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ आगम (१३) प्रत सूत्रांक [४३-४४] दीप अनुक्रम [४३-४४] “राजप्रश्निय”- उपांगसूत्र - १ (मूलं + वृत्तिः ) मुनि दीपरत्नसागरेण संकलित. श्रीराजमनी मयागरी - या वृत्तिः ॥ ११२ ॥ मूलं [ ४३-४४ ] आगमसूत्र [१३], उपांग सूत्र [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्तिः पूर्वतोरणेनानुप्रविशति, अनुप्रविश्य च हस्तौ पादौ प्रक्षालयति प्रक्षाल्य नन्दापुष्करिण्याः प्रत्यवतीर्य सामानिकादिपरिवारसहितः सर्व यावद् दुन्दुभिनिर्घोषनादितरवेण सूर्यामविमाने मध्येमध्येन समागच्छन् यत्र सुधर्मा सभा सत्रागत्य तां पूर्वदारेण प्रविशति प्रविश्य मणिपीठिकाया उपरि सिंहासने पूर्वाभिमुखो निषीदति ॥ ( सू० ४४ ) ॥ तए णं तस्स सूरिया भस्स देवस्स अवरुत्तरेणं उत्तरपुरच्छिमेणं दिसि भाएणं चत्तारिय सामाणियसाहस्सीओ उसु भद्दासणसाहस्सीसु निसीयंति, तए णं तस्स सूरियाभस्स देवस्स पुरथिमिल्लेणं चत्तारि अग्गमहिसीओ उसु भद्दाससु निसीयंति, तए णं तस्स सूरिया भस्स देवरस दाहिणपुरत्थिमेणं अभितरियपरिसाए अट्ठ देवसाहस्सीओ अट्ठसु भद्दास णसाहस्सीसु निसीयंति, तर णं तस्स सूरियाभस्त देवस्स दाहिणेणं मज्झिमाए परिसाए दस देवसाहस्सीओ दससु भद्दा सणसाहस्सीसु निसीयंति, तए तरस सूरियाभस्स देवस्स दाहिणपञ्चत्थिमेणं वा हिरियाए परिसाए बारस देवसाहस्सी तो बारससु भद्दा सणसाहस्सीसु निसीयंति, तए णं तरस सूरियाभस्स देवस्स पञ्चत्थिमेणं सत्तअणियाहिवणो सन्तहिं भद्दासहि णिसीयंति, तए णं तस्स सुरियाभस्स देवस्स चउद्दिसिं सोलस आयरक्खदेव साहसीओ सोलसहिं महासणसाहस्सीह णिसीयंति, तंजहा-पुरथिमिल्लेणं चत्तारि साहसीओ दाहिणं चत्तारि साहस्सीओ पथत्थिमेणं चत्तारि साहस्सीओ उत्तरेणं चत्तारि साहस्सीओ, ते णं आयरक्खा सन्नवम्मियकवया उप्पीलियस रासणपहिया पिणडगेविजा बडआवि For Parts Only ~ 227 ~ सूर्याभस्य ससामा निकादि कस्य समोपदेशनं सू० ४५ ॥ ११२ ॥
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy