SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ आगम (१३) प्रत सूत्रांक [४३-४४] दीप अनुक्रम [४३-४४] मुनि दीपरत्नसागरेण संकलित. Education Internationa “राजप्रश्निय”- उपांगसूत्र - १ (मूलं + वृत्तिः ) शाश्वत जिन - प्रतिमायाः पूजनं मूलं [४३-४४] आगमसूत्र [१३], उपांग सूत्र [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्तिः ततोऽत्रापि सिद्धायतनवत् दक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानाऽर्थनिका वक्तव्या, ततः पूर्वनन्दापुष्करिणीत: पूर्वद्वारेणालङ्कारिकसभां प्रविशति, प्रविश्य मणिपीठिकायाः सिंहासनस्य बहुमध्यदेशभागस्य च क्रमेण पूर्वत्रद चैनिकां करोति, तत्रापि क्रमेण सिद्धायतनवत् दक्षिणद्वाराऽऽदिका पूर्वनन्दापुष्करिणीपर्यवसानाऽचैनिका वक्तव्या, ततः पूर्वनन्दापुष्करिणीतः पूर्वद्वारेण व्यवसायसभां प्रविशति, मविश्य पुस्तकरत्नं लोमहस्तक्रेन प्रमृज्योदकधारया अभ्युक्ष्य चन्दनेन चर्चयित्वा वरम्धमाल्यैरर्चयित्वा पुष्पायारोपणं धूपदानं च करोति, तदनन्तरं मणिपीठिकायाः सिंहासनस्य बहुमध्यदेश भागस्य च क्रमेण पूर्ववदनिकां करोति, तदनन्तरमत्रापि सिद्धायतनवत् दक्षिणद्वारा दिका पूर्वनन्दापुष्करिणीपर्यवसाना अर्चनिका वक्तव्या, ततः पूर्वनन्दापुष्करिणीतो बलिपीठे समागत्य तस्य बहुमध्यदेश भागवत् अर्चनिकां करोति, कृत्वा चाभियोगिकदेवान् शब्दापयति, शब्दापयित्वा एवमवादीत्- 'खिप्पामेवे' त्यादि सुगमं यावत् 'तमाणत्तियं पञ्चप्पिनंति' नवरं शृङ्गाटक-शृङ्गाटकाऽऽकृतिपथयुक्तं त्रिकोणं स्थानं त्रिकं यत्र रध्यात्रयं मिलति, चतुष्कं चतुष्पचयुक्तं, चत्वरं बहुरथ्यापातस्थानं, चतुर्मुखं यस्माश्ञ्चतनुष्वपि दिपन्यानो निस्सरन्ति, महापथः- राजपथः शेषः सामान्यः पन्थाः पंथाः प्राकारमतीतः, अट्टालका:- माकारस्योपरि मृत्याश्रयविशेपाः, चरिका अट्टहस्वप्रमाणो नगरप्राकारान्तरालमार्गः द्वाराणि प्रासादादीनां गोपुराणि माकारद्वाराणि तोरणानि द्वारादिसम्ब न्धानि आरमन्ते यत्र माधवीलतागृहादिषु दम्पत्या वित्यसावारामः पुष्पादिमयनुक्षसंकुलमुत्सवादी बहुजनोपभोग्यमुयानं, सामावृक्षवृन्दनगरास काननं, नगरविप्रकृष्टं वनम, एका नेकजातीयोत्तमवृक्षसमूहों वनखण्डः, एकजातीयोत्तमवृक्षसमूहो वनराजी, तए ण' मित्यादि, ततः सूर्याभदेवो बलिपीठे बलिविसर्जनं करोति, कृत्वा चोत्तरपूर्वानन्दापुष्करिणीमनुप्रदक्षिणीकुर्वन् For Peralata Use Only ~226~ 本サ 40 waryru
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy