SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ आगम (१३) “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:) ---------- मूलं [४३-४४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [४३-४४] दीप अनुक्रम [४३-४४] कतुरुकधूपगन्धोत्तमानुविधा प्राकृनत्वात् पदव्यत्ययः धूपत्ति विनिर्मुश्चन्तं वैडूयमय धूपकडुच्छुयं प्रगृह्य प्रयत्नतो धूपं दवा निनवरेभ्यः, सूत्रे पष्ठी प्राकृतत्वात्, सप्ताष्टानि पदानि पश्चादपमृत्य दशाङ्गुलिमजलि मस्तके रचयित्वा प्रयत्नतो 'अट्ठ सयविसुडगंधजुत्तेहिन्ति विशुद्धो-निर्मलो लक्षणदोपरहित इति भावः यो ग्रन्थः-शब्दसंदर्भस्तेन युक्तानि, अष्टशतं च VI तानि विशुद्धग्रन्ययुक्तानि च तैः अर्थयुक्त:-अर्थसारैरपुनरुक्तमहावृत्तः, तथाविधदेवल ब्धिमभाव एषः, संस्तौति संस्तुल्य वाम जानु अञ्चति इत्यादिना विधिना मणाम कुर्वन मणिपातदण्डकं पठति, तद्यथा-'नमोऽत्थु णमरिहताण' मित्यादि, नमोऽस्तु 'ण' मिति वाक्यालङ्कारे देवादिभ्योऽतिशयपूजामहन्तील्पईन्तस्तेभ्यः, सूत्रे षष्ठी 'छट्ठीविभचीए भन्नइ चउत्यो' इति पाकृतलक्षणवशात् , ते चाईन्तो नामादिरूपा अपि सन्ति ततो भावाईल्पतिपत्यर्थमाह-'भगवद्भया' भगः-समग्रैश्वर्यादिलक्षणः स एषामस्तीति भगवन्तस्तेभ्यः, आदि:-धर्मस्य प्रथमा प्रतिस्तस्करणशीला: आदिकरास्तेभ्यः, तीर्यते संसारसमुद्रोऽनेनेति तीर्थ-प्रवचनं तत्करणशीलास्तीर्थकरा तेभ्यः, स्वयम्-अपरोपदेशेन सम्यग् वरबोधिमाप्त्या बुद्धा-मिथ्यात्वनिद्रापगमसंबोधेन स्वयंसंयुद्धास्तेभ्या, तथा पुरुषाणामुचमाः पुरुषोत्तमाः, भगवन्तो हि संसारमप्यावसन्तः सदा परार्थच्यसनिन उपसर्जनीकृतस्वार्या उचितक्रियावन्तोऽदीनभावाः कृतज्ञतापतयोऽनुपहतचित्ता देवगुरुवहुमानिन इति भवन्ति पुरुषोत्तमस्तेिभ्यः, तथा पुरुषाः सिंहा इव कर्मगजान प्रति पुरुषसिंहास्तेभ्यः, तथा पुरुषवरपुण्डरीकाणीव संसारजलासकादिना कर्ममलाभाबतो वा पुरुषेषु वरपुण्डरीकाणि तेभ्या, तथा पुरुषवरगन्धहस्तिन इव परचक्रदुर्भिक्षमारिप्रभृतिक्षुद्रगनिराकरणेनेति पुरुषवरगन्धहस्तिनस्तेम्या, सपा कोको-भव्यसत्त्वपरीकः तस्य सकलकल्याणैकनिषन्धनतया भव्यत्वभाषेनोत्तमा लोकोचमा | शाश्वत जिन-प्रतिमाया: पूजनं ~220~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy