________________
आगम
(१३)
“राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:)
---------- मूलं [४३-४४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
वाचन सू०
प्रत सूत्रांक [४३-४४]
श्रीराजमनी मलयगिरी-IN
२ता नंदापुक्खरिणि पुरथिमिल्लेण तिसोमाणपडिरूवएणं पच्चोहति २त्ता हत्थपाए पक्खालेइ या हित्तः
२त्ता गंदाओ पुक्खरिणीओ परचुत्तरह जेणेव सभा सुधम्मा तेणेव पहारित्व गमणाए। लए णं से
सूरियामे देवे चाहिं सामाणियसाहस्सीहिं जाव सोलसहि आयरकृखदेवसाहस्सीहिं अन्नेहि य ॥१०८॥
जिनप्रतिमा बहहिं सूरियाभषिमाणवासीहि बेमाणिएहि देवीहिं देवीहि य सहि संपरिबुने सबिड्डीए जाव ना
पूजादि इयरवेणं जेणेव सभा सुहम्मा तेणेव उवागच्छह सभं सुधम्म पुरथिमिल्लेणं दारेणं अणुपविसति
P०४४ २ अणुपविसित्ता जेजे,व सीहासणे तेथे,व उवागच्छइ २ चा सीहासणवरगए पुरत्याभिमुहे सण्णिसण्णे। (सू०४४)॥
'जेव ववसायसभा' इति व्यवसायसभा नाम व्यवसायनिबन्धनभूता सभा,क्षेत्रादेरपि कौंदयादिनिमित्तत्वात्, उक्तं च-"उदयवसयाक्खोवसमोवसमा जं च कम्मुणो भणिया ।दई खेत कालं भावं च भव च संपप्पे ॥१॥"ति, पोत्थयरयणं मुयइ 'इति उत्सङ्गे स्थान विशेपे वा उत्तमे इनि द्रष्टव्यं, 'विहादेई' इति उद्घाटयति, धम्मियं ववसायं ववसई इति धार्मिक-धर्मानुगतं व्यवसाय व्यवस्यति, कर्नुमभिलपनीति भावः । 'अच्छरसातंदुलेहिं ' अच्छो रसो येषु ते अ
स्छरसाः, प्रत्यासन्नवस्तुमतिबिम्बाधारभूता इवाति निर्मश इत्यर्थः, अच्छरसाच ते सन्दुलाच तः, दिव्यतन्दुलरिति भावः, PAIपुष्फपुंजोवयारकलियं करित्ता''चंदप्पभवइरवेरुलियविमलदंड मिति पदभवज्रवैडूर्यमयो विमलो दण्डो | | यस्य स तथा त, काश्चममणिरत्नभक्तिचित्रं कालागुरुपवरकुंदुरुकतुरुकसत्केन धूपेन उत्तमगन्धिनाऽनुविद्धा कालागुरुपपरकुंदुरु
१०॥
दीप अनुक्रम [४३-४४]
mitaram.org
| शाश्वत जिन-प्रतिमाया: पूजनं
~219~