SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ आगम (१३) “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:) ---------- मूलं [४१-४२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [४१-४२] दीप अनुक्रम [४१-४२]] तेणेव उवागच्छति सातुयरे सयपुप्फे सदमल्ले सबोसहिसिद्धत्थए य गेण्हति गेण्हित्ता जेणेव णंदणवणे तेणेव उवागच्छति उवागन्छित्ता सक्तयरे जाव समोसहिसिडथए य सरसगोसीसचंदणं गिपहंति गिपिहत्ता जेणेव सोमणसवणे तेणेव उवागच्छंति सन्तुयरे जाव सबोसहि सिद्धत्थए य सरसगोसीसचंदणं च दिवं च सुमणदाम दद्दरमलयसुगंधिए य गंधे गिण्हंति गिणिहत्ता एगतो मिलायति २ता ताए उक्किट्ठाए जाव जेणेव सोहम्मे कप्पे जे गेव सूरियाभे विमाणे जेणेय अभिसेयसभा जे गेव सूरियाभे देवे तेगेव उवागच्छति उचागरिछना भूरिया देवं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कह जएणं विजएणं वडाविति वढावित्ता तं महत्थं महग्धं महरिहं विउलं इंदाभिसेय उवट्ठति । तरण तं सूरियाभं देवं चत्तारि सामाणियसाहस्सीओ अग्गमहिसीओ सपरिवारातो तिन्नि परिसाओ सत्त अणियाहिवइणो जाव अन्नेवि यहवे सरियाभविमाणवासिणो देवा च देवीओ य तेहिं साभाविएहि य वेविएहि य वरकमलपट्टाणेहि य सुरभिचरवारिपडिपुन्नेहिं चंदणकयचचिएहि आविड कंठेगुणेहि पउमुप्पलपिहाणेहिं सुकुमालकोमलकरयलपरिग्गहिएहिं अट्ठसहस्सेणं सोवनियाणं कलसाणं जाव अहसहस्सेणं भोमिजाणं कलसाणं सब्बोद. एहिं सबमहिपाहिं सब्बतूपरेहिं जाव सब्बोसहिसिद्धत्थपहिय सविड्ढीए जावं वाइएणं महया २ इंदाभिप्तेएणं अभिसिंचंति, तए णं तस्स सूरियाभस्स देवस्स महयार इंदाभिसेए वद्दमाणे अप्पे SARERainintamatuania सूर्याभदेवस्य अभिषेकस्य वर्णनं ~ 202~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy