SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ आगम (१३) “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:) ---------- मूलं [४१-४२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: श्रीराजप्रश्नी * मलयगिरीया वृत्तिः भिषेक सू०४२ ॥ ९९ ॥ प्रत सूत्रांक [४१-४२ दीप अनुक्रम [४१-४२]] महियं गेण्हित्ता जेणेव चुल्लहिमवंतसिहरीवासहरपचया तेणेब उवाागच्छंति तेणेव उवागच्छित्ता दगं गेण्हति सदतुयरे सदपुप्फे सदगंधे सघमल्ले सदोसहिसिस्थए गिव्ह ति गिरिहत्ता जेणेव पउमपुंडरीयदहे तेणेव उवागच्छति उवागच्छित्ता दहोदगं गेहंति गेण्हिता जाई तस्थ उप्पलाई जाव सयसहस्सपत्ताई ताई गेयहं ति गरिहत्ता जेणेव हेमवयएरवयाई बासाई जेणेव रोहियरोहियंसासुवण्णकूलरूपपकूलाओ महाणईओ तेगेव उबागच्छंति, सलिलोदगं गेहंति २ उमओकूलमहियं गिण्हंति२ जेणेव सहायतिवियडावतिपरियागा बहवेयपध्या तेणेव उवागच्छन्ति उबागरिछत्ता सपतुपरे तहेव जेणेव महाहिमवंतरुप्पिवासहरपचया तेणेव उवागच्छति तहेब जेणेव महापउममहापुंडरीयदहा तेणेष उवागच्छंति उवागच्छिचा दहोदगं गिव्हंति तहेव जेणेव हरियासरम्मगवासाइं जेणेव हरिकंतनारिकताओ महाणईओ तेणेव उवागच्छति तहेव जेणेव गंधावइभाल. वंतपरियाया वड्वेय पद्यया तेगेव तद्देव जेणेव णिसढणीलवंतवासधरपाया तहेव जेणेब तिगिच्छिकेसरिद्दहाओ तेणेव उवागच्छति उवागच्छित्ता तहेव जेणेव महाविदेहे वासे जेणेव सीतासीतादाओ महाणदीओ तेणेव तहेव जेणेव सवयशवदिविजया जेणेय सदमागहवरदामपभासाई तित्थाई तेणेव उवागच्छंति ते गेव उवागच्छित्ता तित्वोदगं गेपहंति णिहत्ता सांतरणईओ जेणेव सावक्खारपाया ते गेव उवागच्छति सन्तुयरे तहेव जेगेव मंदरे पदते जेगेच भद्दसालवगे 於4字春游本字變了我父之中(中英字 ॥ ९९॥ JmEdustan MERayium सूर्याभदेवस्य अभिषेकस्य वर्णनं ~ 201~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy