SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ आगम (१३) “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:) ---------- मूलं [४१-४२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: श्रीराजपनी मलयगिरीया वृत्तिः ॐ भूर्याभस्याभिषेक ४२ प्रत सूत्रांक [४१-४२] ॥९८॥ 乎本本語本字部品本宫本空》 दीप अनुक्रम [४१-४२]] तए णं से सरियाभे देवे तेसिं सामाणियपरिसोववन्नगाणं देवाणं अतिए एयमहूँ सोचा निसम्म हतुट्ठ जाव हयहियए सयणिजाओ अन्भुट्टेति सयणिजाओ अब्भुढेत्ता उववायसभाओ पुरच्छिमिल्लेणं दारेणं निग्गच्छा, जेणेव हरए तेणेव उबागच्छति, उवागच्छित्ता हरय अणुपयाहिणीकरेमाणे० करेमाणे पुरच्छिमिल्लेणं तोरणेणं अणुपविसइ अणुपविसित्ता पुरच्छिभिल्लेणं तिसोवाणपडिरूवएणं पचोरुहइ पचोरुहिता जलाधगाहं जलमज्जणं करेइ २ जलकिहुं करेइ २ जलाभिसेयं करेइरआयते चोक्खे परमसुईभूए हरयाओ पच्चोत्तरह २ जेणेव अभिसेयसभा तेणेव उवागच्छति तेणेव उवागच्छिता अभिसेयसभं अणुपयाहिणीकरमाकरेमाणे पुररिछमिल्लेणं दारेणं अणुपचिसइ २ जेणेव सीहासणे तेणेव उवागच्छइ २ सीहासणवरगए पुरत्याभिमुहे सन्निसन्ने । तए णं सूरियाभस्स देवस्स सामाणियपरिसोववत्रागा देवा आभिओगिए देवे सद्दाति सदायित्ता एवं वयासी-खिप्पामेव भो ! देवाणुप्पिया! सूरियाभस्स देवस्स महत्थं महग्छ महरिह चिउलं इंदाभिसेयं उखट्ठवेह, तए णं ते आभिओगिआ देवा सामाणियपरिसोववन्नेहिं देवेहिं एवं बुत्ता समाणा हट्ठा जाब हियया करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कह एवं देवी ! तहत्ति आणाए विणएणं वयणं पडिसुणंति,पडिमुणित्ता उत्तरपुरच्छिमंदिसीभार्ग अवकमंति,उत्तरपुरच्छिमं दिसीभार्ग अवकमित्ता बेउवियसमुग्धारण समोहणंति समोहणिता संखेजाई जोयणाई जाव दोश्चपि बेउवियसमुग्धारण ॥९८॥ HERanaurary.orm सूर्याभदेवस्य अभिषेकस्य वर्णनं ~199~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy