________________
आगम
(१३)
“राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:)
---------- मूलं [४१-४२] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [४१-४२]
दीप अनुक्रम [४१-४२]]
पजतीभावं गच्छा, तंजहा-आहारपजत्तीए सरीरपजत्तीए इंदियपज्जतीए आणपाणपजत्तीए भासामणपज्जत्तीए, तए णं तस्स सूरियाभस्स देवरस पंचविहाए पज्जत्तीए पजत्तीभावं गपस्स समाणस्स इमेयारूवे अभत्थिए चितिए पत्थिए मणोगए संकप्पे समुपज्जित्था-किं मे पुर्विकरणि? कि मे पच्छा करणिज? किं मे पुरि सेय? कि मे पच्छा सेयं ? किं मे पुविपि पच्छावि हियाए सुहाए खमाए णिस्सेसाए आणुगामियत्ताए भविस्सइ,तए णं तस्स सूरियाभस्स देवस्स सामाणियपरिसोववनगा देवा सूरियाभस्स देवस्स इमेयारूवमन्भत्थियं जाव समुप्पन्नं समभिजाणित्ता जेणेव सूरियाभे देवे तेणेव उवागच्छंति, सूरियाभं देवं करयलपरिग्गहियं सिरसावत् मत्थए अंजलिं कहु जएणं विजएणं वजाविन्ति वढावित्ता एवं वयासी-एवं खलु देवाणुपियाण मूरियाभे विमाणे सिद्धायत सि जिणपडिमाणं जिणुस्सेहपमाणमित्ताणं अट्ठसयं संनिखितं चिट्ठति, सभाए ण सुहम्माए माणवए चेहए खंभे बहरामएसु गोलबहसमुग्गएस बहओ जिणसकहाओ संनिखित्ताओ चिट्ठति, ताओ णं देवाणुप्पियाणं अण्णेसिं च बहुणं वेमाणियाणं देवाण य देवीण य अञ्चणि जाओ जाव पज्जुवासणिज्जाओ, तं एयं णं देवाणुप्पियाणं पुर्वि करणिजं, ते एयं ण देवाणुप्पियाणं पच्छा करणिज्जतं एयण देवाणुप्पियाणं पुरि सेयं त एयण देवाणुप्पियाणं पच्छा सेयं ते एयं णं देवाणुप्पियाणं पुििप पछावि हियाए सुहाए खमाए निस्सेसाए आणुगामिपत्ताए भविस्सति ॥ (सू०४१)।
本乎本本部本部本部本字交字本
INTHIamurary.om
~ 198~