________________
आगम
(१३)
प्रत
सूत्रांक
[३९]
दीप अनुक्रम [३९]
मुनि दीपरत्नसागरेण संकलित..
Jan Education T
“राजप्रश्निय”- उपांगसूत्र - १ (मूलं + वृत्तिः )
14014-4014-10-2013-10-04
मूलं [ ३९ ]
आगमसूत्र [१३], उपांग सूत्र [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
अष्टशतं चूर्णचद्वेरीणामष्टशतं गन्धचङ्गेरीणामष्टशतं वखचङ्गेरीणामष्टशतमाभरणचङ्गेरीणामष्टशतं सिद्धार्थचरीणामष्टशतं लोमहस्तचङ्गेरीणां, अष्टशतं लोमहस्तकानां लोमहस्तकं च मयूरपुच्छपुञ्जनिका, अष्टशतं पुष्पपटलकानामेवं माल्यचूर्णगन्धवस्त्राभरणसि द्धार्थकलो महस्तकपटलकानामपि प्रत्येकं २ अट्टशतं वक्तव्यं, अष्टशतं सिंहासनानामष्टशतं छत्राणामष्टशतं चामराणामष्टशतं तैलसमुद्रका नामष्टशतै कोष्ठसमुद्र कानामष्टशतं पत्रसमुद्ग कानामष्टशतं चोयकसमुद्गकानामष्टशतं तगरसमुद्गकानामष्टशतमेलासमुद्गकानामशतं हरितालसमुद्गकानामष्टशतं हिङ्गुलकसमुद्गकानामष्टशतं मनःशिलासमुद्गकानामष्टशतमञ्जनसमुद्गानां सयपि अनि तैलादीनि परमसुरभिगन्धोपेतानि, अष्ठशतं ध्वजानाम्, अत्र सङ्ग्रहणिगाथा - " चंदण कलसा भिंगारगा य आसया य थाला य । पातीई सुपरट्ठा मणगुलिका वायकरगा य ॥ १ ॥ चित्ता रयणकरंडा हयगयनरकंठगा य चंगेरी । पढलगसीहासणछत्त चामरा समुगक शया य || २ || अष्टशवं धूपकटुच्छुकानां संनिक्षिप्तं विद्वति, तस्य च सिद्धायतनस्य उपरि अष्टाष्टौ मङ्गलकानि ध्वजच्छत्रातिच्छत्रादीनि तु प्राम्यत् ॥ (० ३९ ) ॥
तरसणं सिद्धायतणस्स उत्तरपुरच्छिमे णं एत्थ णं महेगा उववायसभा पण्णत्ता, जहा सभाएं सुह म्माए तहेब जाब मणिपेडिया अट्ठ जोयणाई देवसयणिजं तहेव सवणिजवण्णओ अट्टमंगलगा शया छत्तातिच्छन्ता । तीसे णं उबवायसभाए उत्तरपुरच्छिमेणं एत्थ णं महेंगे हरए पण्णत्ते एवं जोयणसयं आयामेण पण्णासं जोयणाई विक्खंभेणं दस जोयणाई उदेद्देणं तहेच, तस्स णं हरयस्स उत्तरपुरच्छिमे एत्थ णं महेगा अभिसेगसभा पण्णत्ता, सुहम्मागमएणं जाव गोमाणसियाओ मणिपेढिया
सिध्धायतन [ जिनालय) एवं शाश्वत- जिन प्रतिमायाः वर्णनं
For Parts Only
~ 194~
癸 安安本辛
org