SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ आगम (१३) प्रत सूत्रांक [३९] दीप अनुक्रम [३९] मुनि दीपरत्नसागरेण संकलित.. श्रीराजमनी मलयगिरीया वृचिः ॥ ९५ ॥ Education Inta K<>4450-430%-450-18043444549-6 “राजप्रश्निय”- उपांगसूत्र - १ (मूलं + वृत्तिः ) * मूलं [ ३९ ] आगमसूत्र [१३] उपांग सूत्र [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्तिः तिसेकाः अङ्कमयान्यक्षीणि अन्तर्लोहिताक्षप्रतिसेकानि रिष्ठरत्नमयानि अक्षिपत्राणि रिष्ठरत्नमय्यो ध्रुवः कनकमयाः कपोलाः कनकमयाः श्रवणाः कनकमय्यो ललाटपट्टिकाः वज्रमय्यः शीर्षघ टिकाः तपनीयमय्यः केशान्त केशभूमयः, केशान्तभूमयः केशभूमयश्चेति भावः, रिष्ठमया उपरि मूर्द्धजाः केशाः, तासां जिनमतिमानां पृष्ठत एकैका छत्रधारमतिमा हिमरजत कुन्देन्दुप्रकाशं सकोरेण्टमाल्या दिधवलमातपत्रं गृहीत्वा सलीलं धरन्ती तिष्ठति तथा तासां जिनप्रतिमानां प्रत्येकमुभयोः पार्श्वयोद्वे द्वे चा मरधारप्रतिमे मते, वे च 'चंदप्पभवय रवेरुलियनानामणिरयणस्खचियचित्तदंडाओ' इति चन्द्रमभः- चन्द्रकान्तो वज्रं वैड्यै च प्रतीतं चन्द्रमभवजवैर्याणि शेषाणि च नानामणिरत्नानि खचितानि येषु दण्डेषु ते तथा एवंरूपा चित्रा नानाप्रकारा दण्डा येषां तानि तथा सूत्रे स्त्रीत्वं प्राकृतत्वात्, 'सुहमरययदीहवालाउ' इति सूक्ष्मा रजतमया दीर्घा वाला येषां तानि तथा 'संखंककुंदद्गरयअभयमहियफेणपुंज सन्निकासाओ धवलाओ' इति प्रतीतं, चामराणि गृहीत्वा सलील बीजयन्यस्तिष्ठन्ति, ताथ 'सहरयणामईओ अच्छाओ' इत्यादि भाग्वत्, 'तासि ण' मित्यादि, तासां जिनप्रतिमानां पुरतो द्वे द्वे नागमति द्वे द्वे यक्षपतिमे द्वे द्वे भूतप्रति द्वे द्वे कुण्डधारप्रतिमे सन्निक्षिप्ते तिष्ठतः तस्मिँश्च देवच्छन्दके तासां जिनमतिमानां पुरतः अष्टशतं घण्टानामष्टशतं चन्दनकलशानामष्टशतं मङ्गलकलशानामष्टशतं भृङ्गाराणामट्टशतमादर्शनामष्टशतं स्थालानामष्टशतं पात्रीणामष्टशतं सुप्रतिष्ठानामष्टशतं मनोगुलिकानां पीठिका विशेषाणामष्टशतं वातकरकाणामष्टशतं चित्राणां रत्नकरण्डकाणामष्टशतं हयकण्ठानामष्टशतं गजकण्ठानां अष्टशतं नरकण्डानामष्टशतं किन्नरकण्डानामष्टशतं किंपुरुषकण्ठानामष्टशतं महोरगकण्ठानामष्टशतं नृपभकण्ठानामष्टशतं पुष्पचङ्गेरीणामष्टशतं माल्यचङ्गेरीणां, मुकुलानि पुष्पाणि ग्रथितानि माल्यानि, सिध्धायतन [ जिनालय) एवं शाश्वत- जिन प्रतिमायाः वर्णनं For Parka Use Only ~ 193~ सिद्धायवन जिनमतिमा वर्णनम. * सू० १९ ॥ ९५ ॥ andrary.org
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy