SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ आगम (१३) “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः ) --------- मूलं [३६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३६] पुष्करिणीनां प्रत्येकं त्रिदिशि त्रिसोपानप्रतिरूपकतोरणवर्णनं मागिव । 'सभाए णं सुहम्माए' इत्यादि, सभायां सुध. म्क्यामष्टचत्वारिंशन्मनोगुलिकासहस्राणि-पीठिकासहस्राणि मज्ञप्तानि, तद्यथा-पूर्वस्यां दिशि षोडश मनोगुलिकासहस्राणि, पोडश सहस्राणि पूर्वतः पोडश सहस्राणि पश्चिमायामष्टौ सहस्राणि दक्षिणतोऽष्टौ सहस्राणि उत्तरतः, तेष्वपि फलकनागदन्तकमाल्यदामवर्णनं प्राग्वत्, सिक्कगवर्णन धूपघटिकावर्णन द्वारवत् । 'सभाए णं सुहम्माए' इत्यादि, सभायां सुधर्मायाँ अष्टाचवारिंशत् गोमानसिका:-शय्यारूपस्यानविशेषास्तेषां सहस्राणि प्रजातानि, तद्यथा-घोडश सहस्राणि पूर्वत: षोडश सहस्राणि पधिमायामष्टौ सहस्राणि दक्षिणतोऽष्टौ सहस्राणि उत्तरतः, सास्वपि फलकवर्णन नागदन्तवर्णनं सिकगवर्णनं धूपVil घटिकावर्णनं च द्वारवत , 'सभाए णं सुहम्माए' इत्यादिना भूमिभागवर्णनं 'सभाए णं सुहम्माए ' इत्यादिना | all उल्लोकवर्णनं च पाम्बत् , 'तस्स ण' मित्यादि, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागेऽत्र महती एका मणिपीठिका | प्रज्ञप्ता, पोडश योजनान्यायामविष्कम्भाभ्यां अष्टौ योजनानि बाहल्यतः सर्वरत्नमयी इत्यादि पावत् , नस्याश्च मणिपीठिकाया | Cउपरि महानेको माणवकनामा चैत्यस्तम्भः प्रज्ञप्तः, पष्टियोजनान्यूर्ध्वमुचैरत्वेन योजनमुद्देन योजनं विष्कम्भेण अष्टाचत्वारिं शदस्रिक अडयालीसइकोडीए अडयालीसइविग्गहिए' इत्यादि सम्प्रदायगम्य, 'वहरामयवलठ्ठसंठिए' इत्यादि महेन्द्रध्वजवत् वर्णनं निरवशेष तायद्वक्तव्यं यावत् 'सहस्सपत्तहत्यगा सबरयणामया जाव पडिरूवा' इति, तस्य च माणवकस्य चैत्यस्तम्भस्य उपरि द्वादश योजनानि अवगाह्य, उपरितनभागात् बादश योजनानि वर्जयित्वेति भावः, अधस्तादपि बादश योजनानि वर्जयित्वा मध्ये पदिशति योजनेषु 'वहये सुवणरुप्पामया फलका' इत्यादि फलकवर्णनं नागदन्तवर्णनं सिककवर्णनं च OMG-24NE दीप अनुक्रम [३६] ~186~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy