SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ आगम “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:) (१३) ---------- मूलं [३६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्तिः वीराजमनी मळयगिरीया वृत्तिः प्रत सूत्रांक [३६] दीप यावनन्दिरक्षा मूलमन्तः कन्दमन्त इत्यादि सर्वमशोकपादपवर्णनायामिव तावद्वक्तव्यं यावत् परिपूर्ण लतावर्णनं, 'तसि - मण्डपस्तूप मित्यादि, तेषां पैत्यक्षाणामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि चैत्यस्तूप इव तावद्वक्तव्यं यावद्वाहवा मतिमाचत्य सहस्रपत्रहस्तकाः सर्वरत्नमया यावत् प्रतिरूपका इति, 'तेसि ण' मित्यादि, तेषां च चैत्यक्षाणां पुरतः प्रत्येक मणिपीठिका प्रशताः, ताथ मणिपीठिका अष्टौ योजनान्यायामविष्कम्माभ्यां चत्वारि योजनानि चाहख्यतः 'सबरयणामईओ' इत्यादि | जिनसक्यो प्राग्वत्, तासां च मणिपीठिकानामुपरि प्रत्येक महेन्द्रध्वजाः मज्ञप्ता, तेच महेन्द्रध्वजाः पष्टियोजनान्य॒र्ध्वमुच्चैस्त्येन अर्द्धकोश-अ सू०३६ ईगव्यूतमद्वेषेन-अण्डत्येन अर्द्धक्रोश विष्कम्भतः 'बहरामयवलसंठियमुसिलिट्ठपरिघट्टमहसुपइडिया' इति वज्रमया-चत्ररत्नमया तथा री-वर्तुल लम्र-मनोई संस्थित-संस्थानं येषां ते वृत्तसहसंस्थितास्तथा मुश्लिष्ठा यया भवन्ति एवं TM परिघृष्टा इव खरशाणया पाषाणप्रतिमेव सुश्लिष्परिपृष्टाः मृष्टाः मुकुमारशाणया पाषाणमतिमावत् सुप्रतिष्ठिता मनागपि चलनासंभवात् , ततो विशेषणसमासः, 'अणेगवरपंचवन्नकुडभीसहस्सपरिमंडियाभिरामा वाउध्धूयविजयवेजयंतीपडागा छत्ताइच्छत्तकलिया तुंगा गगनतलमभिलंघमाणसिहरा पासाईया जावपडिरूवा' इति प्राग्वत् , 'तेसि ण' मित्यादि, तेषां महेन्द्रवजानामुपरि अष्टावष्टौ मालकानि बहवः कृष्णचामरध्वजा इत्यादि तोरणवत् सर्वं वक्तव्य, तेषां च महेन्द्रध्वजानां पुरतः प्रत्येक नन्दाभिधाना पुष्करिणी प्राप्ता, एक योजनशतमायामतः पश्चाशत् योजनानि विष्कम्भत द्वासप्ततियोजनान्यदेधेन-उपदोन, तासां च नन्दापुष्करिणीनां अछाओ सहाओ श्ययामयकूलाओ' इत्यादि वर्णनं माम्बत् , ताश्च नन्दापुष्करिण्यः प्रत्येकं २ पद्मयरवेदिकया प्रत्येकं २ बनखण्डेन परिक्षिप्ताः, तासां च नन्दा अनुक्रम [३६] SAREnatanixM 1Purasurare.org ~185~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy