SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ आगम (१३) प्रत सूत्रांक [३४] दीप अनुक्रम [३४] “राजप्रश्निय”- उपांगसूत्र - १ (मूलं + वृत्तिः ) मुनि दीपरत्नसागरेण संकलित.. Eticatur मूलं [३४] आगमसूत्र [१३], उपांग सूत्र [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्तिः तच एकया पद्मवश्वेदिकया एकेन वनखण्डेन सर्वतः सर्वासु दिक्षु समन्ततः- सामस्त्येन सम्यग् परिक्षिप्तं ' साणं पमवरवेइया' इत्यादि, सा पद्मवश्वेदिका अर्द्ध योजन मूर्ध्वमुञ्चैस्त्वेन पश्च धनुःशतानि विष्कम्भतः परिक्षेपेण 'उपकारिकालयनसमाना उपकारिकालयनपरिक्षेपपरिमाणा प्रज्ञप्ता, 'तीसे 'मित्यादि, तस्याः पद्मवरयेदिकाया अयमेतनूपो 'वर्णावासो' वर्णः श्लाघा यथावस्थितस्वरूपकीर्त्तनं तस्यावासी - नित्रासो ग्रन्थपद्धतिरूपो वर्णावासो, वर्णक निवेश इत्यर्थः, प्रज्ञप्तो मया शेषतीर्थकर, तद्यथेत्यादिना तमेव दर्शयति, इह सूत्र पुस्तकेष्वन्यथाऽतिदेशबहुल: पाठो दृश्यते ततो मा भून्मतिसंमोह इति विनेयजमानुग्रहाय पाठ उपदर्श्यते-' वयरामया निम्मा रिट्ठामया पट्ठाणा पेरुलियामया खंभा सुवन्नरूप्पमया फलया लोहियक्खमईओ सूईओ वइरामया संधी नानामणिमया कडेवरा जाणामणिमया कलेवरसंघाडा नानामणिमया रूवा नानामणिमया संघाडा अंकामया पक्खा अंकामया पक्खवाहाओ जोईरसामया वंसा वंसकवेल्लया रईयामइओ पट्टियाओ जायख्वमई ओहाडणी वयरामह उवरिपुंडणी सहरयणामए अच्छायणे एतत् सबै द्वारवत् भावनीयं, नवरं कलेवराणिमनुष्यशरीराणि कलेवर संघाटा - मनुष्यशरीरयुग्मानि रूपाणि-रूपकाणि रूपसंघाटा-रूपकयुग्मानि, 'सा णं पउपवरयेड्या तत्थर से एगमेगेणं हेमजालेणं एगमेगेणं गवक्वजालेणं एगमेगेणं घंटाजालेणं एगमेगेणं खिखिणीजालेणं एगमेगेणं मुत्ताजागणं कणगाणं एगमेगेणं मणिजालेणं एगमेगेणं रययजालेणं एगमेगेणं सहरयणजा लेणं एगमेगेणं पउमजालेणं सहतो समता संपरिखित्ता, ते णं जाला तवणिज्जलंबूसमा सुचन्नपयरमंडिया नानामणिरयण विविहारद्धहार उनसोभियसमुद्धरुवा इनिमपत्ता पुढावरदाहिणुत्तरागरहिं वाहिं मंदार्थ मंदायमेइज्जपाणा पइजमाणा पलयमाणार पझुंझमा For Penal Use Only ~168~ 40 40 5000 4000 200 narr
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy