SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ आगम “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:) (१३) ---------- मूलं [३१-३२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: मु०३० प्रत सूत्रांक [३१-३२ श्रीराजप्रश्नी र्याभविलाउ' इति संछन्नानि-जलेनान्तरितानि पत्रविसमृणालानि यासु ताः संयनपत्रविसमृणालाः, इह बिसमृणालसाहचर्यात् FT मलयगिरी या वृत्तिः पत्राणि पमिनीपत्राणि द्रष्टव्यानि, विसानि-कन्दाः मृणालानि-पानाला, तथा बहुभिरुत्पलकुमुदनलिनसुभगसौगन्धिक पुण्डरीकशतपत्रसहस्रपत्रैः केसरैः-केसरमधानः फुल्ली-विकसितैरुपचिता बहूत्पलकुमुदनलिनसुभगसौगन्धिकपुण्डरीकशतप॥ ७८॥ सहस्रपत्रकेसरफुल्लोपचिताः, तथा षट्पदैः भ्रमरैः परिभुज्यमानकमला:, तथा अच्छेन-स्वरूपतः स्फटिकवत् शुद्धन विमलेन-आगन्तुकमलरहितेन सलिलेन पूर्णा अच्छविमलसलिलपूर्णाः, तथा पडिहत्या-अतिरेकिता अतिप्रभूता इत्यर्थः 'पडिहत्यमुद्धमाय अतिरिययं जाणमाउण्ण' मिति वचनात् , उदाहरणं चात्र-'घणपडिहत्यं गयणं सराइ नवसलिलउडुमायाई । अइरेइयं मह उण चिंताए मण तहं विरहे ॥१॥ इति, भ्रमन्तो मत्स्यकच्छपा यत्र ताः परिहत्यभ्रमनमत्स्यकच्छपाः, IA तथा अनेकैः शकुनिमिथुनकैः प्रविचरिता-इतस्ततो गमनेन सर्वतो व्याप्ताः अनेकशकुनिमिथुनकाविचरितास्ततः पूर्वपदेन विशेषणसमासः, एता पाप्यादयः सरस्सरम्पक्तिपर्यन्ताः 'प्रत्येकं प्रत्येक प्रति प्रत्येकमत्राभिमुख्य प्रतिशब्दस्ततो वीप्सा| विवक्षायां पश्चात्मत्येकशब्दस्य द्विवचनमिति, पद्मवरवेदिकया परिक्षिताः, प्रत्येकं प्रत्येक वनखण्डपरिक्षिप्ता, 'अप्पेगइयाउ' HI इत्यादि, अपिढिार्थ वाढमेकका:-काश्चन वाप्यादय आसवमिव-चन्द्रहासादिपरमासवमिव उदकं यासां ता आसवोदकार, | अप्येकका बारुणस्य-वारुणसमुद्रस्येव उदकं यासांता वारुणोदकाः, अप्येकका क्षीरमिव उदक यासा ताः क्षीरोदकाः, अप्येकका घृतमिव उदकं यासां ता घृतोदकाः, अप्येककाः क्षोद इव-इक्षुरस इत्र उदकं यासां वाः क्षोदोदकार, अप्येकका स्वाभाविकेन उदकरसेन भवताः, 'पासाइया' इत्यादि विशेषणचतुष्टयं प्राग्वछ । 'तासि ण' मित्यादि, तासां क्षुल्लिकानां वापीनां यावद्वि ॥७ ॥ दीप अनुक्रम [३१-३२] मूल-संपादने अत्र शिर्षक-स्थाने सूत्र-क्रमांकने एका स्खलना दृश्यते यत् सू० ३१-३२ स्थाने सू० ३० मुद्रितं सूर्याभविमानस्य वर्णनं ~159~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy