________________
आगम
(१३)
“राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:)
---------- मूलं [३१-३२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [३१-३२
दीप अनुक्रम [३१-३२]
क्तयः तथा येषु सरासु पङ्तया व्यवस्थितेषु कूपोदकं प्रणालिकया संचरति सा सरम्पतिः ता बहन्यः सरासर पतयः, तथा विलानीव विलानि-कूपास्तेषां पङ्क्तयो बिलपङ्क्तयः, एताच सर्वा अपि कथंभूता इत्याइ-अच्छा:-स्फटिकवद्दहिर्निर्मलपदेशाः श्लक्ष्णा:-दलक्ष्णपुद्गलनिष्पादितबहिम्मदेशाः लक्ष्णदलनिष्पन्नफ्टवत् , तथा रजतमयं-रूप्यमयं कूल यासा ता रजतमयकूला:, तथा समं न गाभावात् विषमं तीरं-तीरवर्तिजलापूरितं स्थानं यास ताः सपतीराः, तथा वनपयाः पाषाणा यासां ता वनमयपापाणाः, तथा तपनीय-हेमविशेष: तपनीयमयं तले यासां वास्तपनीयतला, तथा "सुवष्णसुजझरययवालुयाउ' इति सुवर्ण-पीसकान्ति हेम मुम्भ-रूप्यविशेषः रजतं-प्रतीतं तन्मया बालुका यासु ताः सुवर्णमुम्भरजतवालुकाः, 'वेरुलियमणिफलिहपडलपच्चोयडाओ' इति वैडूर्यमणिमयानि स्फटिकपटलमयानि च प्रत्यवतटानि-तटसमीपवर्तिनः अत्युनतप्रदेशा यासां ता वैडूर्यमणिस्फटिकपटलपत्यवसटार, 'सुओयारसुउत्ताराउ' इति ।
मुखेनावतारो-जलमध्ये प्रवेशनं यासु ताः मुखावतारा! तथा मुखेन उत्तारो-जलमध्याहहिनिर्गमनं यासु ताः मुखोसातारास्ततः पूर्वपदेन विशेषणसमासः, 'नानामणितित्थमुबहाउ' इति नानामणिभिा-नानाप्रकारैर्मणिभिस्तीर्थानि
मुबद्धानि यासां ना नानामणितीर्थसुबद्धाः, अत्र बहुव्रीहावपि तान्तस्य परनिपातः मुखादिदर्शनाद् प्राकृत शैलीवशावा |'चउकोणाउ' इति चत्वारः कोणा यासां ताश्चतुम्कोणा, एतच्च विशेषणं वापी: कूपांच प्रति द्रष्टव्यं, तेषामेव चतु
कोणत्वसंभवात् न शेषाणां, तथा आनुपूर्पण-क्रमेण नीचैस्तराभावरूपेण सुष्टु-अतिशयेन यो जातवमा केदारो जल- स्थानं तत्र गम्भीर-अलब्धस्ता शीतल जलं यामु वा आनुपूर्व्यमुनातयमगम्भीरशीतलजला, 'संछन्नपत्तभिसमुणा
SANEmirathindi
सूर्याभविमानस्य वर्णनं
~ 158~