SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ आगम (१३) “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः ) --------- मूलं [२९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सुत्रांक [२९] रजतमयेषु बहवो वातकरका-जलशून्याः करका प्राप्ताः, तद्यथा-'किण्हमुत्ते'त्यादि गवच्छ-आच्छादनं गवच्छा सञ्जाता एप्पिति गवछिका (ता)कृष्णमूत्रः कृष्णमूत्रमयैर्गवारिक( तैरिति गम्यते, सिककेषु गवच्छिताः कृष्णमूत्रसिकगगवरिछता एवं नीलम्नसिकग-15 का गवरिछता इत्यापपि भावनीयं, ते च वातकरकाः सर्वात्मना वैडूर्यमया 'अच्छा' इत्यादि प्राग्वत् । 'तेसि ण मित्यादि. तेषां तोरमणानां पुरतो द्वौ दी चित्रौ-आश्चर्यभूतौ रत्नकरण्डकौ पशप्तौ से जहानामए' इत्यादि, स यथा नाम राज्ञश्चतुरन्तचक्रवर्तिनः-चतुर्ष पूर्वा-IMedi परदक्षिणोत्तररूपेषु अन्तेषु-पृथिवीपर्यन्तेषु चक्रेण वचितुं शीलं यस्य तस्यैव चित्र:-आश्चर्यभूतो नानामणिमयत्वेन नानावर्णो वा वरुलियनाणामणिफलियपडलपच्चोयडे' इति बाहुल्येन बैडूर्यमणिमयः 'फलिहपडलपच्चोयडे' इति स्फटिकपटलावच्छादितः 'साए - पभाए' इत्यादि स यथा राज्ञश्चतुरन्तचक्रवर्तिनः प्रत्यासम्मान प्रदेशान् सर्वतः सर्वासु दिक्षु समन्तत:-सामस्त्येन अवभासयति । एतदेव पर्यायत्रयेण ग्याचष्टे उद्योतयति तापयति प्रभासयति 'एवमेवेत्यादि सुगम 'तेसि णं तोरणाणमित्यादि, तेषां तोरणानां पुरतो द्वा द्वौ हयकण्ठप्रमाणौ रत्नविशेषौ एवं गजनरकिन्नरकिंपुरुषमहोरगगन्धर्वषभकण्ठा अपि वाच्याः, उक्तं च जीवाभिगममलटीकाकारेण-"हयकण्ठौ-हयकण्ठप्रमाणी रत्नविशेषौ एवं सर्वेऽपि कण्ठा वाच्या" इति, तथा चाह- 'सवरयणामया' इति, सर्वे रत्नमया-रत्नविशेषरूपा 'अच्छा' इत्यादि प्राम्वत् । 'तेसि 'मित्यादि तेषां तोरणानां पुरतो द्वौ द्वौ पुष्पचङ्गेयौं प्रश एवं माल्यचूर्णगन्धवस्त्राभरणसिद्धार्थकलोमहस्तकचङ्गोऽपि वक्तव्याः, एताश्च सर्वा अपि सर्वात्मना रत्नमया 'अच्छा'इत्यादि प्राग्वत् , एवं पुष्पादीनामष्टानां पटलकान्यपि द्विद्विसङ्ख्याकानि वाच्यानि, 'तेसिणं तारणाण' मित्यादि, तेषां तोरणानां Kापुरतो दे दे सिंहासने प्राप्ते, तेषां च सिंहासनानां वर्णकः मागुक्तो निरवशेषो वक्तव्यः, 'तेसि णमित्यादि, तेषां तोर-|| दीप अनुक्रम [२९]] SAMEmirational सूर्याभविमानस्य वर्णनं ~144~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy