SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ आगम “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:) (१३) --------- मूलं [२९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत म०२८ सुत्रांक [२९] दीप श्रीराजमनी अच्छत्तिपछडियतंदुलनहसंदट्ठपडिपुना इव चिट्ठति' 'अच्छा' निर्मलाः शुद्धाः स्फटिकवत् त्रिच्छटिताः-त्रीन् वारान् छटिताः अत एव सूर्याभविमरायगिरी- नखसन्दष्टाः नखा:-नखिकाः सन्दष्टा मुशलादिभिः छटिता येषां ते तथा सुखादिदर्शनात् तान्तस्य परनिपातः अच्छै खिच्छटितैःमानवर्णनं वृत्तिः शालितण्डुलैर्नवसन्दष्टैः परिपूर्णाः, पृथ्वीपरिणामरूपाणि तानि तथा केवलमेवमाकाराणीत्युपमा, तथा चाह-'सबजम्बूणयमया' ॥७॥ सर्वात्मना जम्बूनदमयानि 'अच्छा सहा' इत्यादि प्राग्वत् 'महया महया' इति अतिशयेन महान्ति रथचक्रसमानानि प्रज्ञप्तानि हे श्रमण! REE आयुष्मन् ! 'तेसि णमित्यादि तेषां तोरणानां पुरतो द्वे द्वे 'पाईओ' इति पायो प्रशते, ताश्च पायः 'सक्छोदगपडिहस्थाओ' इति स्वच्छपानीयपरिपूर्णाः 'नाणाविहस्स फलहरियस्स बहुपडिपुनाविवे ' ति अत्र षष्ठी तृतीयार्थे 'बहु पडिपुत्रेति चैकवचना माकृतत्वात, नानाविधैः फलहरितहरितफलैर्बहु-प्रभूतं प्रतिपूर्णा इव तिष्ठन्ति न खलु तानि फलानि किं तु तथारूपाः शाश्वतभावमुपागताः पृथ्वीपरिणामास्ततः उपमानमिति, 'सबरयणामईओ' इत्यादि प्राग्वत्, 'महये ति अतिशयेन महत्यो गोकलिञ्जगचक्रसमानाः प्रज्ञप्ताः हे श्रमण हे आयुष्मन् 1, 'तोस णमित्यादि तेषां तोरणानां पुरतो द्वौ सुमतिष्ठको-आधाराविशेषी प्रज्ञप्ती, ते च सुप्रतिष्ठकाः सुसौषधिप्रतिपूर्णा नानाविधैः पञ्चवर्णैः प्रसाधनभाण्डैश्च बहुपरिपूर्णा इव तिष्ठन्ति, उपमाभावना : माग्वत् , 'सबरयणामइओ' इत्यादि तथैव, 'तेसि ण' मित्यादि तेषां तोरणानां पुरतो दे दे मनोगुलिका नाम पीठिका, उक्त पर जीवाभिगममूलटीकायां-"मनोगुलिका नाम पीठिके"ति, ताच मनोगुलिकाः सर्वात्मना वैडूर्यमय्यो 'अच्छा' इत्यादि माग्वत । तासु णं मणोगुलियासु वहवे' इत्यादि तासु मनोगुलिकासु सुवर्णमयानि रूप्यमयानि च फलकानि प्राप्तानि, तेषु सुवर्णरूप्यमयेषु ॥ ७०॥ फलकेषु बहवो वजमया नागदन्तकाः-अङ्कटकाः [सिबकेषु] तेषु च नागदन्तकेषु बहूनि रजतमयानि सिक्ककानि प्रज्ञप्तानि, तेषु च अनुक्रम [२९]] SAMEnirahinel मूल-संपादने अत्र शिर्षक-स्थाने सूत्र-क्रमांकने एका स्खलना दृश्यते यत् सू० २९ स्थाने सू० २८ मुद्रितं सूर्याभविमानस्य वर्णनं ~143~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy