SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ आगम “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः ) (१३) --------- मूलं [२९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: मीराजमश्नी मळयगिरी- या वृत्तिः मानवर्ण प्रत सुत्रांक ॥६९।। [२९] दीप रत्नार्द्धचन्द्रचित्राः, तथा नाना-अनेकरूपाणि यानि मणिदामानि-मणिमयपुष्पमालास्तैरलङ्कृतानि-शोभितानि नानामणिदामालङ्क- मूर्याभा तानि तथा अन्तर्बहिश्च नष्णा-मसृणाः, तथा तपनीयं-सुवर्णविशेषस्तन्मय्या वालुकायाः प्रस्तटः-प्रस्तारो येषु ते तपनीयवालुकामस्तटाः | 'मुहफासा सस्सिरीयरूवा पासाईया' इत्यादि प्राग्वत्तेषां च प्रासादावतंसकानामन्तभूमिवर्णनापर्युल्लोकवर्णनं सिंहासनवर्णनमुपरि विजयदृष्यवर्णनं बञापशवर्णनं मुक्तादामवर्णनं च यथा प्राक् यानविमाने भावितं तथा भावनीयो तसि णमित्यादि,तेषां द्वाराणां प्रत्येक सू०२८ मुभयोः पार्थयोरेकैकनषेधिकीभावेन या द्विधा नैषेधिकी तस्यां पादेश षोडश तोरणानि प्रज्ञप्तानि, तानि च तोरणानि नानामणिमयानीत्यादि तोरणवर्णनं यानविमानमिव निरवशेष भावनीयं, 'वेसिणं तोरणाणं पुरओ' इत्यादि, तेषां तोरणानां पुरतः प्रत्येक देशालभक्षिके, शालभतिकावर्णनं पावत्, 'तसिण' मित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ नागदन्तको प्राप्तौं, तेषां च नागदन्त-IS कानां वर्णनं यथाऽधस्तादनन्तरमुक्तं तथा वक्तव्यं, नवरमत्रोपरि नागदन्तका न वक्तव्या अभावात् , 'तेसि णमित्यादि तेषां तोरणानां पुरतो द्वौ द्वौ हयसडनटी, सङ्घाटशब्दो युग्मवाची यथा साधुसङट इत्यत्र, ततो देवे हययुग्मे इत्यर्थः, एवं गजनरकिन्नरकिंपुरुषमहोरगगन्धर्वपभसङ्गाटा अपि वाच्याः, एते च फयम्भूताः? इत्याह- 'सबरयणामया अच्छा सण्हा' इत्यादि पावत् , यथा चामीषा। हयादीनामष्टानां सङ्गाटा उक्तास्तथा पङ्खयोऽपि वीथयोऽपि मिथुनकानि च वाच्यानि, तत्र सङ्घाटाः-समानलिङ्गन्युग्मरूपा पुष्पावकीर्णकाश्च एकदिग्व्यवस्थिताः श्रेणिः-पङ्किरुभयोः पार्श्वयोरेकैकश्रेणिभावेन यत् श्रेणिदर्य सा वीथिः स्त्रीपुरुषयुग्मं मिथुनक 'तेसि णामित्यादि, तेषां तोरणानां पुरतो वे दे पद्मलते यावत्करणात् दे द्वे नागलते द्वे दे अशोकलने दे द्वे चम्पकलते द्वे दे चूतलते द्वे । वासन्तीलते द्वे द्वे कुन्दलते द्वे द्वे अतिमुक्तलते इति परिगृह्यते, द्वे द्वे श्यामलते, ताश्च कथम्भूता इत्याह--'णिचं कुसुमियाओ' इत्यादि अनुक्रम [२९]] मूल-संपादने अत्र शिर्षक-स्थाने सूत्र-क्रमांकने एका स्खलना दृश्यते यत् सू० २९ स्थाने सू० २८ मुद्रितं सूर्याभविमानस्य वर्णनं ~141~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy