SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ आगम (१३) “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः ) --------- मूलं [२९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्तिः प्रत सूत्रांक [२९] दीप अनुक्रम [२९] भीराजमनीच घण्टानामयमेतद्पो वर्णावासो-वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-जम्बूनदमय्यो घण्टा बन्नमय्यो लालाः नानामणिमया घण्टापाः सूर्याभाविमळयगिरी- तपनीयमय्यः शङ्कला यासु ता अवलम्बितास्तिष्ठन्ति रजतमय्यो रजवः 'ताओ णं घण्टाओ' इत्यादि, ताश्च घण्टा ओपेन-प्रबाहेण मानवर्णनं या दृत्तिः स्वरो यास ता ओघस्वरा मेघस्येवातिदीर्घः स्वरो यासा ता मेघस्वराः हंसस्येव मधुरः स्वरो यासा ता हंसस्वराः, एवं क्रौञ्च स्वराः सिंहस्येव च प्रभूतदेशव्यापी स्वरो यास ताः सिंहस्वराः एवं दुन्दुभिस्वरा द्वादशविधतूर्यसङ्घातो नन्दिा नन्दिस्वराः नन्दि॥६८|| वन घोपो हादो यास ता नन्दिघोषाः मञ्जू:-प्रियः स्वरो यास ता मञ्जूवरा, एवं मजूघोषाः, किंबहुना ?, सुस्वराः सुस्वरघोषाः, 'उरालेण'मित्यादि माग्वत् ।। 'तेसि ण'मित्यादि, तेषां द्वाराणा प्रत्येकमुभयोः पार्श्वयोः द्विधातो नैषेधिक्यां षोडश: २ बनमालापरिपाटयः प्रज्ञप्ताः, ताथ बनमाला नानाद्रुमाणां नानालतानां च यानि किशलयानि ये च पल्लवास्तैः समाकुला:-सम्मिश्राः 'छप्पयपरिभुजमाणा सोभन्तसस्सिरीया' इति षट्पदैः परिभुज्यमानाः सत्यः शोभमानाः पदपदपरिभुज्यमानशोभमानाः अत एव सश्रीकाः 'पासाईया' इत्यादि पदचतुष्टयं प्राग्वत् ॥ 'तेसिणं दाराण' मित्पादि, तेषां द्वाराणां । मत्येकमुभयोः पार्थयोरेकैकनषेधिकीभावेन या द्विधा नैपेधिकी तस्यां घोडश २ प्रकण्ठकाः प्रज्ञप्ताः, प्रकण्ठको नाम पीठविशेषः, आह च जीवाभिगममूलटीकाकार:-प्रकण्ठौ पीठविशेषाविति, ते च प्रकण्ठकाः प्रत्येकमदतृतीयानि योजनशतान्यायामविकम्भाभ्यां पञ्चविंश-पञ्चविंशत्यधिकं योजनशतं 'बाइल्येन' पिण्डभावेन 'सबवयरामया' इति सर्वात्मना ते प्रकण्ठकाः बत्रमयाबजरत्नमया, 'अच्छा सण्हा' इत्यादि विशेषणजातं माग्वत्, 'तेसि णं पगंठगाण' मित्यादि, तेषां प्रकण्ठकानां उपरि प्रत्येक प्रत्येक-इह एक प्रति प्रत्येकमित्याभिमुख्ये वर्तमान प्रतिशब्दः समस्यते, ततो चीप्साधिवक्षायां द्विवचनं, मासादावतंसकाः प्रज्ञप्ताः, का॥ ६८॥ Santaraanimla IL u miarary.org मूल-संपादने अत्र शिर्षक-स्थाने सूत्र-क्रमांकने एका स्खलना दृश्यते यत् सू० २९ स्थाने सू० २८ मुद्रितं सूर्याभविमानस्य वर्णनं ~139~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy