________________
आगम
(१३)
“राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:)
--------- मूलं [२८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सत्राक
१२८
दीप अनुक्रम [२८]
कविविधा-विचित्रवर्णा हारा-अष्टादशसरिका अर्द्धहारा-नवसरिकास्तैरुपशोभितः समुदायो येषां तानि तथा 'जाब सिरीए अईव २
वसोभेमाणा चिति । इति अत्र यावत्करणादेवं परिपूर्णः पाठो द्रष्टव्यः 'सिमप्णोष्णमसंपत्ता पुवावरदाहिणुत्तरागएहिं पाएहि मंदाय मंदाय एइज्जमाणा पइज्जमाणा पलंबमाणा पझंझमाणा ओरालेण मणुप्णेणं मणहरणं कप्णमणनिश्करण सदेणं ते परसे सतओ समंता आपूरेमाणा २ सिरीए अईब २ उचसोभेमाणा चिट्ठति । एतच्च मागेव यानविमानवर्णने व्याख्यातमिति न भूयो का व्याख्यायते । तेसि णं णागर्दताणमित्यादि. तेषां नागदन्तानामुपरि प्रत्येकमन्याः षोडश पोडश नागदन्तपरिपाटयः मज्ञप्ताः ते च नागदन्ता यावत्करणात् 'मुत्ताजातरुसियहेमजालगवक्खजालविखिणिघंटाजालपरिखित्ता' इत्यादि प्रागुक्तं सर्व द्रष्टव्य यावत् गजदन्तसमानाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् !' तेसु णं णागर्दतएसु' । इत्यादि, तेषु नागदन्तकेषु बहूनि रजतमयानि सिककानि प्रज्ञप्तानि, तेषु वररजतमयेषु सिक्केषु बहवो बलयो वैडूर्यमय्यो-पैडूर्यरत्नात्मिका धृषघटिकाः 'कालागुरुपवरकुंदुरुकतुरुकधूवमघमते त्यादि प्राम्बत् नवरं 'घाणमणनिब्बुदकरेण मिति घाणेन्द्रियमनोनितिकरण । तेसि ण मित्यादि, तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोरेकैकनपेथिकीभावेन द्विधातो-द्विप्रकारायां नषधिक्यां षोडश पोडश शालभञ्जिकाप रिपाट्यः प्राप्ताः, ता. शालभञ्जिका लीलया ललिताङ्गनिवेशरूपया स्थिता लीलास्थिताः, 'सुपइट्ठियाओ' इति सुमनोज्ञतया प्रतिष्ठिताः सुप्रतिष्ठिताः 'सुअलंकियाओ' मुष्ठ अतिशयेन रमणीयतया अलङ्कृताः स्वलन्कृताः 'णाणाविहरागवसणाओ' इति नानाविधोनानाप्रकारो रागो येषां तानि नानाविधरागाणि तानि यसनानि-वस्त्राणि यास तास्तथा 'नानामल्लपिनद्धाओ' इति नानारूपाणि माल्यानि-पुष्पाणि पिनद्धानि-आविद्धानि यास ता नानामाल्यपिनद्धाः, तान्तस्य परनिपातः सुखादिदर्शनात् ,
wwwreparationwrawa
SAMEmirathin
murary.orm
सूर्याभविमानस्य वर्णनं
~ 132~