________________
आगम
(१३)
“राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः )
---------- मूलं [२८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
श्रीराजमनी माळयगिरी- या वृत्तिः
प्रत
सत्राक
[२८]
।। ५४
दीप अनुक्रम [२८]
तसिणं दाराण' मिति तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोरेकैकनषेधिकीभावेन या द्विधा नैषेधिकी तस्यां प्रत्येकं पोडश षोडश सूर्याभावनागदन्तपरिपाटयः भज्ञताः, नागदन्ता अङ्कुटकाः, ते च नागदन्ता 'मुसाजालंतरुसियहेमजालगवक्खजालखिखिणि(घंटा)जाल
मानद्वारपरिखित्ता' इति मुक्ताजालानामन्तरेषु यानि उत्सृतानि-लम्बमानानि हेमजालानि-सुवर्णमयदामसमूहा यानि च गयाक्षजालानि-- वर्णन गवाक्षाकृतिरत्नविशेषमालासमूहा यानि च किङ्किणीघटाजालानि-क्षुद्रघण्टासमूहास्तैः परिक्षिप्ताः-सर्वतो व्याप्ताः 'अभु गयाइति अभिमुखमुद्गताः अग्रिमभागे मनाक उन्नता इति भावः 'अभिनिसिद्दा' इति अभिमुख-चाहि गाभिमुखं निस्पृष्टा- मू०२७ निर्गता अभिनिस्पृष्टाः 'तिरियसुसंपरिग्गहिया ' इति तिर्यक् भित्तिपदेशः सुष्टु-अतिशयेन सम्यक् मनागप्यचलनेन परिगृहीताः सुसम्परिगृहीताः, 'अपनगद्धरुवा' इति अधः-अधस्तनं यत् पन्नगस्य सर्पस्याः तस्येव रूपम् आकारो येषां ते अध:पन्नगाधरूपाः ।। अधःपन्नगार्द्धवदतिसरला दीपांश्चति भावः, एतदेव व्याचष्टे- पनगाईसंस्थानसंस्थिता: अधापकगा संस्थानाः 'समवयरामया सर्वात्मना वनमया 'अच्छा सण्हा' इत्यारभ्य 'जाव पडिरूवा' इति विशेषणजातं प्राग्वत् , 'महया' इति अतिशयेन महान्तो| गजदन्तसमाना-गजदन्ताकाराः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् !! 'तेसुगंणागदंतएसु बहवे किप्हसुतबद्धा तेषु नागदन्तकेषु बहवः कृष्णमूत्रबद्धा 'वग्यारिय' इति अवलम्बिता माल्यदायकलापा:-पुष्पमालासमूहा बहवो नीलसूत्रावलम्बितमाल्यदामकलापा एवं लोहितहारि
शुक्लसूत्रबद्धा अपि वाच्याः। तेणं दामा' इत्यादि, तानि दामानि तवणिज्जलंचूसगा' इति तपनीयः-तपनीयमयो लम्बूसगो-दाम्नामग्रिमभागे मण्डनविशेपो येपा तानि तथा, जाब लंबूसकानि, 'सुबन्नपयरगमडिया' इति पार्थतः सामस्त्येन सुवर्णप्रतरेण-सुवर्णपत्रकेम ॥ ६४॥ मण्डितानि सुवणप्रतरमाण्डितानि 'नाणाविहमणिरयणविविहहारउवसोहियसमुदया' इति नानारूपाणां मणीनां रत्नानां च
2018
Gunaranorm
मूल-संपादने अत्र शिर्षक-स्थाने सूत्र-क्रमांकने एका स्खलना दृश्यते यत् सू० २९ स्थाने सू० २७ मुद्रितं
सूर्याभविमानस्य वर्णनं
~ 131~