________________
आगम
(१३)
“राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः )
---------- मूलं [२७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
मयाभावमानवर्णनं
प्रत
म्०२७
सत्राक
[२७]
दीप
श्रीराजपनी कसूर्याभस्य देवस्य सूर्याभ विमानं प्रजन?, भगवानाह-गौतम ! अस्मिन् जम्बूद्वीपे यो मन्दर पर्वतस्तस्य दक्षिणतोऽस्या रत्नप्रभायाः मलयगिरी | पृथिव्या बहुसमरमणीयात् भूमिभागादूर्दै चन्द्रसूर्यग्रहगणनक्षत्रतारारुषाणामपि पुरतो बहूनि योजनानि बहूनि योजनशतानि ततो बुद्धया या वृत्तिः बहुबहुतरोष्टवनेन बहूनि योजनसहस्राप्येवमेव बहूनि योजनशतसहस्राणि एवमेव च वीर्योजनकोटीरेवमेव च बहीर्योजनकोटीकोटीरूद्ध ॥६ ॥
| दरमुरलुत्य अत्र-सार्द्धराजुप्रमाणे प्रदेशे सौधर्मो नाम कल्पः प्रज्ञतः, स च प्राचीनापाचीनायतः, पूर्वापरायतः इत्यर्थः, उदग्दक्षिण| विस्तीर्णः, अर्द्धचन्द्र संस्थान संस्थितो, द्वौ हि सौधर्मेशानदेवलोकी समुदिती परिपूर्णचन्द्रमण्डल संस्थानसंस्थिती, तयोश्च मेरोदक्षिणवती या साधर्मकल्प उत्तरवर्ती ईशानकल्पः ततो भवति सौधर्मकल्पः चन्द्रसंस्थानसस्थितः, 'अचिमाली' इति अचीषि-किरणानि तेषां माला|
चिर्माला सा अश्यास्तीति अधिर्माली किरणमालासङ्घल इत्यर्थः, असत्येययोजनकोटीकोटी: 'आयामविवखंभेणं' ति आयामश्च विष्कम्भवायामविष्कम्भं समाहारो द्वन्दरतेन, आयामेन च विष्कम्भेन चेत्यर्थः, असङ्स्येया योजनकोटीकोट्या 'परि
खेवेणं' परिधिना ' सबरयणामए' इति सर्वात्मना सनमयः 'जाव पडिरूचे' इति यावत्करणात् ' अच्छे सण्हे घड़े महे इत्यादिविशेषणकदम्बकपरिग्रहः, 'तत्थ ण' मित्यादि, तत्र सौधम्में कल्पे द्वात्रिंशत् विमानशतसहस्राणि भवन्ति इल्याख्यातं मया
शेपेश्च तीर्थकृतिः ॥' ते गं विमाणे ' त्यादि, तानि विमानानि सूत्रे पुंस्त्वं प्राकृतत्वात् सवरत्नमयानि-सामस्त्येन रत्नमयानि 19' अच्छाने' आकाशस्फटिकवदतिनिर्मलानि अत्रापि यावत्करणात् ' सहा लण्हा घट्टा मट्ठा नीरया' इत्यादि विशेषणजातं
द्रष्टव्यं, तथ पागेवानेकशी व्याख्यातं ' तेसिण' मित्यादि, तेषां विमानानां यामध्यदेशभागे त्रयोदशप्रस्तटे सर्वत्रापि विमानावतंसकानां: स्वस्वकल्पचरमप्रस्तटवर्तित्वात् पञ्चावंतसका:-पश्च विमानावतंसकाः प्रज्ञताः, तद्यथा-अशोकावतंसकः-अशोकावतंसकनामा,
अनुक्रम [२७]
॥६०॥
CHAMPA
antaram.org
सूर्याभविमानस्य वर्णनं
~123~