________________
आगम
(१३)
“राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:)
----------- मूलं [२०-२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२०-२३]
दीप अनुक्रम [२०-२३]
श्रीराजप्रश्नी तेवन्येषु च कुहरेपु खानुरूपाणि प्रतिशब्दसहस्राण्युत्थापयवर्तते इति, 'रत्तमिति रक्त इह यत् गेयरामानुरक्तेन गीतं गीयते तत् नाट्यविधिः मळयगिरी- रक्तमिति तद्विदा प्रसिद्धं, 'तिद्वाणकरणसुध्ध'मिति त्रीणि स्थानानि-उर प्रभृतीनि तेषु करणेन कियया शुद्धं त्रिस्थानकरणशुद्ध या वृत्तिः तद्यथा-उरःशुद्धं कण्ठ शुद्धं शिरोविशुदं च, तत्र यदि उरसि स्वरः स्वभूमिकानुसारेण विशालो भवति तत उरोविशुद्ध स एव
यदि कण्ठे वर्तितो भवति अस्फुटितश्च ततः कण्ठविशुद्धं यदि पुनः शिरः प्राप्तः सन् सानुनासिको भवति ततः शिरोविशुद्ध, यदि वा ॥५१॥कायत उरकण्ठशिरोभिः श्रेष्मणा अव्याकुलितविशुद्धगीयते तत उरकण्ठशिरीविशुद्धत्वात्रिस्थानकरणविशुद्ध, तथा सकुहरो गुञ्जन
यो वंशो ये च तन्त्रीतलताललयग्रहास्तेषु मुष्ठ-अतिशयेन सम्पयुक्तं सकुहरगुजदंशतन्त्रीतलताललयग्रहसुसम्पयुक्तं, किमुक्तं भवति ?-सकुहरे वंशे गुञ्जति तन्व्यां च बाधमानायां यशतन्त्रीस्वरेणाविरुदं तत् सकुहरगुजदंशतन्त्रीसुसन्मयुक्तं, तथा परस्परहतहस्ततलस्वरानुवति यत् तत् तलसुसम्पयुक्तं, यत् मुरजकंशिकादीनामातोद्यानामाहतानां यो ध्वनिः पादोत्क्षेपो यच नृत्यता नर्तिकापादोत्लेपस्तेन समं तत् तालसुसम्पयुक्तं, तथा शृङ्गमयो दारूमयो दन्तमयो वा योजुलिकोशिकस्तेनाहतायास्तन्याः स्वरप्रकारो लयस्तमनुसरन् गेयलयसुसम्पयुक्तं, तथा यः प्रथमं वंशतन्त्र्यादिभिः स्वरो गृहीतस्तनमार्गानुसारि ग्रहमुसम्मयुक्तं, तथा
महरा 'ति मधुरस्वरेण गीयमानं, मधुरं कोकिलारुतवत् , तथा 'सममिति तलवंशस्वरादिसमनुगत समं 'सललिय'ति यत्स्वरघोलनामकारेण ललतीच तत् सह ललितेन-ललनेन वर्तते इति सललितं, यदि वा इति यत् श्रोत्रेन्द्रियस्य शब्दस्पर्शनमतीव मूक्ष्म-d मुत्पादयति सुकुमारमिव च प्रतिभासते तत्सललितमिति, अत एव मनोहरं, पुनः कथम्भूतमित्याह-'मउरिभितपदसञ्चारं तत्र मृदुर्मुदुना- ॥ ५१ स्वरेण युक्तो न निष्ठुरेण तथा यत्र स्वरोऽक्षरेषु घोलनास्वरविशेपेषु च सञ्चरन् रङ्गवीव प्रतिभासते(स)पदसञ्चारो रिमित उच्यते, मृदुरि
| भगवत् महावीरस्य संमुख: सूर्याभदेव-कृत् नाट्यविधि-दर्शनं
~ 105~