SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ आगम (१३) प्रत सूत्रांक [२०-२३] दीप अनुक्रम [२०-२३] मुनि दीपरत्नसागरेण संकलित.. श्रीराजमनी मलयगिरी या वृत्तिः ॥ ४८ ॥ “राजप्रश्निय”- उपांगसूत्र - १ ( मूलं + वृत्तिः ) Education मूलं [२०-२३] आगमसूत्र [१३] उपांग सूत्र [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्तिः 'तए णमित्यादि, ततः पारिणामिक्या बुध्ध्या तत्त्वमवगम्य मौनमेव भगवत उचितं न पुनः किमपि वक्तुं केवलं मया भक्तिरात्मीयोपदर्शनीयेति प्रमोदातिशयतो जातपुलकः सन् सूर्याभो देवः श्रमणं भगवन्तं महावीरं वन्दते- स्तौति नमस्यति-कायेन बन्दित्वा नमस्थित्वा च 'उत्तरपुरच्छिमं दिसीभागमित्यादि सुगमं, नवरं बहुसमभूमिवर्णनमेक्षागृहमण्डपवर्णनमणिपीठिका सिंहासनतदुपर्युलो चाङ्कुशमुक्तादामवर्णनानि च प्राग्वद् भावनीयानि । 'तए णमित्यादि, ततः सूर्याभो देवस्तीर्थङ्करस्य भगवतः आलोके प्रणामं करोति, कृत्वा चानुजानातु भगवान् मामित्यनुज्ञापनां कृत्वा सिंहासनवरगतः सन् तीर्थकराभिमुखः सनिषण्णः । 'तए णमित्यादि, ततः सूर्याभी देव ॐ' तत्प्रथमतया' तस्य नाट्यविधेः प्रथमतायां दक्षिणं भुजं प्रसारयति, कथम्भूतमित्याह-'नानामणिकणगरयण विमलमहारिहनिपुणोविचियमिसिमिसंतविरइयमहाभरणकडगतुडियवरभूसणुजन्' इति नानाविधानि मणिकनकरत्नानि येषु तानि नानामणिकनकरत्नानि मणयो नानाविधाश्चन्द्रकान्तादयः कनकानि नानाविधानि नानावर्णतया रत्नानि नानाविधानि कर्केतनादीन, तथा त्रिमलानि - निर्मलानि तथा महान्तमुपभोक्तारमर्हन्ति यदिवा महम्-उत्सवं क्षणमर्हन्तीति महार्हाणि तथा निपुणं निपुणबुद्धिगन्यं ॐ यथा भवति एवं ओविया' इति परिकर्मितानि 'मिसिमिसंतात्त' दीप्यमानानि विरचितानि महाभरणानि यानि कटकानिकलाचिकाभरणानि तुटितानि चाहुरक्षका अन्यानि य यानि वरभूषणानि तैरुज्ज्वलं - भास्वरं तथा पीवरं स्थूलं प्रलम्बं दीर्घं । 'तए णमित्यादि, ततः तस्माद् दक्षिणभुजात् अष्टशतम्-अष्टाधिकं शतं देवकुमाराणां निर्गच्छति, कथम्भूतानामित्याह-सदृशानां, समानाकाराणामित्यर्थः, तत्राकारेण कस्यचि (चित् सदृशोऽपि वर्णतः सदृशो न भवति ततः सदृग्वर्णत्वप्रतिपादनार्थमाह- ' सरितयाण' मिति, सदृशी सहग् वर्णत्व येषां ते तथा, सहकत्वगपि कश्चित् वयसा विसदृशः सम्भाव्येत तत आह-' सरिव्ययाणं भगवत् महावीरस्य संमुख: सूर्याभदेव कृत् नाट्यविधि-दर्शनं For Pale On ~99~ नाट्यदर्शनम् सू० २३ ॥ ४८ ॥ nary org
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy