________________
आगम
(१२)
प्रत
सूत्रांक
[२०]
दीप
अनुक्रम [२०]
उपांगसूत्र-१ (मूलं+वृत्तिः)
मूलं [... २०]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१२], उपांग सूत्र [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
240643
“औपपातिक”
आलंगणा पण्णत्ता, तंजहा - वायणा पुच्छणा परियहणा धम्मकहा, धम्मस्स णं झाणस्स चत्तारि अणुप्पेहाओ पण्णत्ताओ, तंजहा अणिचाणुप्पेहा असरणाणुप्पेहा एगत्ताणुप्पेहा संसाराणुप्पेहा ।
Education Internation
-
'कंदणय'ति महता शब्देन विरवणं 'सोअणय'त्ति दीनता, 'तिप्पणय'त्ति तेपनता तिपेः क्षरणार्थत्वादश्रुविमोचनं, विलपनता - पुनः पुनः क्लिष्टभाषणमिति, 'उसण्णदो सेत्ति उसण्णेन - बाहुल्येनानुपरतत्वेन दोषो-हिंसाऽनृतादत्तादानसंरक्षणानामन्यतमः उसण्णदोषः, तथा 'बहुदोसे' त्ति बहुष्वपि सर्वेष्वपि हिंसादिषु ४ दोषः प्रवृत्तिलक्षणो बहुदोषः 'अण्णाणदोसे 'त्ति अज्ञानात् कुशास्त्रसंस्काराद्धिंसादिष्वधर्मस्वरूपेषु धर्मयुद्ध्या या प्रवृत्तिस्तलक्षणो दोषः अज्ञानदोषः, 'आमरणंतदोसे 'ति मरणमेवान्तो मरणान्तः आ मरणान्तात् आमरणान्तम्, असञ्जातानुतापस्य कालसौकरिकादेवि या हिंसादिषु ४ प्रवृत्तिः सैव दोषः आमरणान्तदोषः, इह चार्तरौद्रे परिहार्यतया साधुविशेषणे धर्मशुक्ले खासेव्यतयेति । 'चउप्पडोयारे'त्ति चतुर्षु-भेदलक्षणालम्बनानुप्रेक्षालक्षणेषु पदार्थेषु प्रत्यवतारः - समवतारो वक्ष्यमाणस्वरूपो यस्य तच्चतु प्रत्यवतारमिति । 'आणाविजय'त्ति आज्ञा-जिनप्रवचनं तस्या विचयो-निर्णयो यत्र तदाज्ञाविचयं, प्राकृतत्वादाणाविजयं, | आज्ञागुणानुचिन्तनमित्यर्थः, एवं शेषपदान्यपि, नवरम् अपायाः- रागद्वेपादिजन्या अनर्थाः, विपाकः - कर्मफलं, संस्था| नानि-लोकद्वीपसमुद्राद्याकृतयः । 'आणारुई 'त्ति नियुक्त्यादिश्रद्धानं 'णिसम्गरुई 'त्ति स्वभावत एव तत्त्वश्रद्धानम् 'उवएसरुई 'सि साधूपदेशात्तत्त्वश्रद्धानं 'सुत्तरुई 'ति आगमात्तत्त्वश्रद्धानम् 'आलंगण'त्ति आलम्बनानि धर्मध्यानसौधशिखरारोहणार्थ याम्यालम्व्यन्ते - आश्रीयन्ते तान्यालम्बनानि-वाचनादीनि, अनित्यत्वाशरणत्वैकत्वसंसारानुप्रेक्षाः प्रतीताः ।
तपस: बाह्य अभ्यंतर भेदा:
For Parts Only
~90~
waryra