________________
आगम
(१२)
“औपपातिक” - उपांगसूत्र-१ (मूलं+वृत्ति:)
-------- मूलं [...१६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१२], उपांग सूत्र - [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[१६]
दीप अनुक्रम
भवन्ति, स्वपरसिद्धान्तप्रवीणतया, ततश्च 'आयावाय'ति स्वसिद्धान्तं 'जमइत्त'सि पुनः पुनरावर्तनेनातिपरिचितं कृत्वा, ६ किमिव के इत्याह-नलवनमिव मत्तमातङ्गा इति प्रतीतं, नलवना इति पाठान्तरं, नलवनानीवेति व्याख्येय, ततः अच्छि-18 लादपसिणवागरण'त्ति अविरलप्रश्ना अविरलोत्तराश्च सम्भूताः सन्तो विहरन्तीति योगः, 'रयणकरंडगसमाण'त्ति प्रतीतं, 'कुत्तिआवणभूअत्ति कुत्रिक-स्वर्गमर्त्यपाताललक्षणं भूमित्रयं तत्सम्भवं वस्त्वपि कुत्रिकं, तत्सम्पादक आपणो-हट्टः । कुत्रिकापणस्तजूताः-समीहितार्थसम्पादनलब्धियुक्तत्वेन तदुपमाः, 'परवाइयपमद्दण'त्ति तन्मतप्रमईनात् 'परवाईहिं अणो-3
कंता इत्यादि चोदसपुषी'त्यन्तं वाचनान्तरं, तत्र अनुपक्रान्ता-अनिराकृता इत्यर्थः, 'अण्णउस्थिएहि'ति अन्ययू-15 ★ थिकैः-परतीथिंकः 'अणोद्धंसिजमाण'त्ति अनुपध्वस्यमानाः माहात्म्यादपात्यमानाः, विहरन्ति-विचरन्ति, 'अप्पेगइया है
आयारधरे'त्येवमादीनि पोडश विशेषणानि सुगमानि, नवरं सूत्रकृतधरा इत्यस्य प्राक्तनाङ्गधरणाविनाभूतत्वेऽपि तस्यातिशयेन धरणात्सूत्रकृतधरा इत्याधुक्तम् , अत एव विपाकश्रुतधरोक्तावपि एकादशाङ्गविद इत्युक्तम्, अथवा विदे*र्विचारणार्थत्वादेकादशाङ्गविचारकाः, नवपूादिग्रहणं तु तेषां सातिशयत्वेन प्राधान्यख्यापनार्थमिति, चतुर्दशपूर्वित्वे | सत्यपि द्वादशामित्वं केषाश्चिन्न स्थाचतुर्दशपूर्वाणां द्वादशाङ्गस्यांशभूतत्वात् , अत आह-'दुवालसंगिणो'त्ति, तथा द्वाद
शाङ्गित्वेऽपि न समस्तश्रुतधरत्वं केषाश्चित्स्यादित्यत आह-समत्तगणिपिडगधरा' गणीनाम्-अर्थपरिच्छेदानां पिटकमिव | पिटकं-स्थानं गणिपिटकम् , अथवा पिटकमिव वालजकवाणिजकसर्वस्वाधारभाजनविशेष इव यत्तस्पिटर्क, गणिन-आचायस्य पिटक गणिपिटक-प्रकीर्णकश्रुतादेशश्रुतनियुक्त्यादियुक्त जिनप्रवचनं, समस्तम्-अनन्तगमपर्यायोपेतं गणिपिटक
[१६]
विविध-प्रकारस्य अनगारस्य वर्णन
~ 70~