________________
आगम
(१२)
प्रत
सूत्रांक
[१४]
दीप
अनुक्रम [१४]
“औपपातिक” - उपांगसूत्र - १ ( मूलं + वृत्ति:)
मूलं [१४]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१२], उपांग सूत्र [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
पदानि, नवरं भोगा - ये तेनैव गुरुत्वेन व्यवहृतास्तद्वंशजाश्च राजन्या ये तेनैव वयस्यतया व्यवस्थापितास्तद्वंशजाश्च, | ज्ञाता इक्ष्वाकुवंशविशेषभूताः नागा वा नागवंशप्रसूताः कोरवत्ति- कुरवः कुरुवंशप्रसूताः, क्षत्रियाश्चातुर्वण्यें द्वितीयवर्णभूताः, भडत्ति- चारभटाः, जोहत्ति-भटेभ्यो विशिष्टतराः सहस्रयोधादयः, सेणावइन्ति-सैन्यनायकाः, पसत्थारत्ति-प्रश स्तारो धर्मशास्त्रपाठकाः, श्रेष्ठिनः -श्रीदेवताध्यासितसौवर्णपट्टाङ्कितमस्तकाः, इम्भत्ति-इभ्या: हस्तिप्रमाणद्रविणराशिपतयः 'अण्णे य बहवे एवमाइणो'त्ति एवम्प्रकाराः 'उत्तमजाइकुलरूवविणय विष्णाणवण्णलावण्णविक्कमपहाण सोहग्गकंति जुत्त ति | उत्तमा ये जात्यादयः प्रधाने च ये सौभाग्यकान्ती तैर्ये युक्तास्ते तथा तत्र जातिः - मातृकः पक्षः कुलं - पैतृकः पक्षः रूपं शरीराकारः विनयविज्ञाने च-प्रतीते वर्णो-- गौरत्वादिका कायच्छाया लावण्यम् - आकारस्यैव स्पृहणीयता विक्रम:| पौरुषं सौभाग्यम् - आदेयता कान्तिः - दीप्ति: । 'बहुघणघण्णनिचयपरियालफिडिआ' बहवो ये धनानां - गणिमधरिमादीनां धान्यानां च - शाल्यादीनां निचयाः-सञ्चयाः परिवारश्च दासीदासादिपरिकरस्तैः स्फुटिता-ईश्वरान्तराण्यतिक्रान्ताः | अथवा तेभ्यः सर्वसङ्गत्यागेन दूरीभूता ये ते तथा, पाठान्तरे बहवो धनधान्यनिचयपरिवारा यस्यां सा तथाभूता स्थितिः गृहवासे येषां ते तथा । 'णरवइगुणाइरेआ' नरपतेः - राज्ञः सकाशाद्गुणैः- विभवसुखादिभिः अतिरेकः- अतिशयोयेषां ते तथा । 'इच्छियभोगा' ईप्सिता-बाच्छिताः भोगाः शब्दादयो येषां ते तथा। 'सुहसंपललिया' सुखेन सम्प्रल| लिताः - प्रक्रीडिता ये ते तथा । 'किंपागफलोबमं चत्ति विषवृक्षफलतुल्यं पुनः 'मुणिअ'त्ति ज्ञात्वा 'विसयसुहं'ति व्यक्तं, तथा 'जलबुब्बुअसमानं' कुशाग्रे जलबिन्दुः कुशाग्रजलविन्दुस्तद्वचञ्चलं 'जीवियं'ति जीवितव्यं च ज्ञात्वा तथा 'अजु
Education International
विविध प्रकारस्य अनगारस्य वर्णनं
For Penal Use Only
~56~
www.inrary.org