________________
आगम
(१२)
“औपपातिक” - उपांगसूत्र-१ (मूलं+वृत्ति:)
----------- मूलं [१२...] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१२], उपांग सूत्र - [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
5
औपपा-
प्रत
सू०१२
॥२४॥
सूत्रांक
[१२]
A5%45
दीप अनुक्रम
'सोचा णिसम्मत्ति श्रुत्वा-श्रोत्रेणाकये निशम्य-हृदयेनावधार्य । 'धाराहयनीवसुरभिकुसुमचंचुमालइअउच्छियरोमकू' धाराभिः-जलधरवारिधाराभिर्हतं यन्नीपस्य-कदम्बस्य सुरभिकुसुमं तत्तथा, तदिव चंचुमालइयत्ति-पुलकितोऽत अपय उच्छूितरोमकूपश्च यः स तथा, इदं च विशेषणं कचिदेव दृश्यते । 'विअसियवरकमलणयणवयणे' विकसितानिभगवदागमनवार्ताश्रवणजनितानन्दातिशयादुत्फुल्लानि बरकमलवन्नयनवदनानि यस्य स तथा । 'पचलियवरकडगतुडियकेऊरमउडकुंडलहारविरायंतरइयवच्छे प्रचलितानि-भगवदागमनश्श्रवणजनितसम्भ्रमातिरेकात् कम्पितानि वराणि-प्रधानानि कटकानि च कङ्कणानि तुटिकाश्च-बाहुरक्षकाः केयूराणि च-अङ्गदानि मुकुट च-किरीटं कुण्डले च-कर्णाभरणे यस्य स तथा, हारो-मुक्ताकलापो विराजन्-शोभमानो रचितो-विहितो वक्षसि उरसि येन स तथा, ततः कर्मधारयः। |'पालंबपलबमाणघोलतभूसणधरे' प्रालम्बो-झुम्बनकं प्रलम्बमानं-लम्बमान घोलं च-दोलायमानं यषणम्-आभरणं |४|| तद्धारयति यः स तथा । 'ससंभम ति सादरं 'तुरिय' (खरितं)चवलंति-अतित्वरितं, क्रियाविशेषणे चैते । 'पञ्चोरुहई' त्ति प्रत्यवरोहति-अवतरतीत्यर्थः, कचिदिदं पादुकाविशेषणं दृश्यते-वेरुलियवरिटरिडअंजणनिउणोवियमिसिमिसिंतम|णिरयणमंडियाओ'त्ति एवं चात्राक्षरघटना-बरिष्ठानि-प्रधानानि वैडूर्यरिष्ठाझनानि-रलविशेषा ययोस्ते तथा, तथा मा निपणेन-कशलेन शिल्पिना ओपियत्ति-परिकर्मिते येते तथा, अत एव मिसिमिसिंतत्ति-चिकिचिकायमाने मणिरलैः---
चन्द्रकान्तादिकतनादिभिर्मण्डिते-भूषिते ये तथा, ततः पदचतुष्टयस्य कर्मधारयः । तथेदमपि अवहट्ट पंच रायककु& हाई, तंजहा-खग्गं छत्तं उप्फेसं वाहणाओ वालवीअणति तत्राव९-अपहृत्य-परिहत्य राजककुदानि-राजचिह्नानि
[१२]
*45-45645-
~514