________________
आगम
(१२)
प्रत
[११]
दीप
अनुक्रम [११]
“औपपातिक” - उपांगसूत्र - १ ( मूलं + वृत्ति:)
मूलं [११]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१२], उपांग सूत्र [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
| विनादिविषयो विजयः स एव विशिष्टतरः प्रचण्डप्रतिपन्थादिविषयः वर्धयति-जयेन विजयेन च वर्द्धस्व त्वमित्येवमा शिषं प्रयुङ्क्ते स्मेत्यर्थः । 'देवाणुपियत्ति सरलस्वभावाः । 'दंसणं'ति अवलोकनं । 'कति'त्ति प्राप्तं सद्विमोक्तुं नेच्छन्ति । 'पीहंति'त्ति स्पृहयन्ति अनवाप्तमवाप्तुमिच्छन्ति । 'पत्थंति'त्ति प्रार्थयन्ति तथाभूतसहायजनेभ्यः सकाशाद्याचन्ते । 'अभि| लसंति'त्ति अभिलषन्ति आभिमुख्येन कमनीयमिति मन्यन्ते । 'णामगोत्तस्सवि'त्ति नाम च-अभिधानं यथा महावीर | इति, गोत्रं च-वंशो यथा काश्यपगोत्र इति, नामगोत्रमिति द्वन्द्वैकत्वमतस्तस्य, अथवा नामाभिधानं गोत्रं च यथार्थ, ततः कर्मधारय इति । 'सवणयाए'ति श्रवणानां भावः श्रवणता तया, स्वार्थिको वा ताप्रत्ययः प्राकृत शैलीप्रभव इति ॥ ११॥
तप णं से कृणिए राया भंभसारपुत्ते तस्स पवित्तिबा अस्स अंतिए एयमहं सोचा णिसम्म हट्ठतुह जावहिभए विअसिअवरकमलणयणबघणे पअलिअवरकडगतुडियकेयूरमउडकुंडल हारविरायंतरइयवच्छे पालंबलंबमाणघोलंत भूसणघरे ससंभ्रमं तुरियं चवलं नरिंदे सीहासणार अन् २ ता पायपीढाउ | पचोरुहइ २ सा पाउआओ ओमुअ २ ता अवहट्टु पंच रायककुहाई तंजा-खग्र्ग १ छ २ उपसं ३ वाहणाओ ४ बालवीअणं ५ एक्कसाडियं उत्तरासंगं करेह २ त्ता आयंते चोक्खे परमसुइभूए अंजलि - मलि अग्गहत्थे तिस्थगराभिमुहे सत्त पथाई अणुगच्छति सत्त पयाई अणुगच्छित्ता वामं जाणं अंचेइ वामं जाणुं अंबेसा दाहिणं जाणं धरणितलंसि साह तिकखुत्तो मुद्राणं धरणितलंस निवेसेह २त्ता ईसिं पक्षुण्णमति पक्षुण्णमिता कहगतुडियर्थभिआओ भुआओ पडिसाहरति रत्ता करयल जाव कट्टु एवं वयासी
annatal
For Parts Only
~ 50~