________________
आगम
(१२)
“औपपातिक” - उपांगसूत्र-१ (मूलं+वृत्ति:)
----------- मूलं [४०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१२], उपांग सूत्र - [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
औपपा-
अम्म
प्रत
तिकम्
सूत्रांक
॥९९॥
[४०]
दीप अनुक्रम [५०]
पगइतणुकोहमाणमायालोहयाए मिउमद्दवसंपण्णयाए अल्लीणयाए भद्दयाए'त्ति व्याख्या प्राग्वत् , 'अनिक्खित्तेणीति अवि
शान्तेन पगिझिय'त्ति प्रगृध विधायेत्यर्थः, 'परिणामण'ति जीवपरिणत्या 'अज्झवसाणेहिति मनोविशेषैः 'लेसाहिति | जा तेजोलेश्यादिकाभिः 'तदावरणिज्जाण'ति वीर्यान्तरवैक्रियलब्धिप्राप्तिनिमित्तावधिज्ञानावरणानामित्यर्थः, 'हापूहमग्गण|गवेसणंति इह ईहा-किमिदमित्थमुतान्यथेत्येवं सदालोचनाभिमुखा मतिः चेष्टा, व्यूह-इदमित्थमेवरूपो निश्चयः, मार्गणम्-अन्वयधर्मालोचनं यथा स्थाणी निश्चेतव्ये इहवल्युत्सर्पणादयः प्रायः स्थाणुधर्मो घटन्त इति, गवेषण-व्यतिरेकी-|| आलोचनं यथा स्थाणावेव निश्चेतन्ये इह शिरस्कण्डूयनादयः प्रायः पुरुषधर्मो न घटन्त इति, तत एपां समाहारद्वन्द्वः, 'वीरियलद्धीए'त्ति वीर्यलब्ध्या सह 'वेउवियलद्वीप'त्ति वैक्रियलब्ध्या सह 'ओहिणाणलद्धि'त्ति अवधिज्ञानलब्धिः समुत्पन्ना, वीर्यलब्ध्यादित्रयमुत्पन्नमित्यर्थः, वाचनान्तरे 'बीरियलद्धी घेउबियलद्धी'त्ति पठ्यते, यत्त्वचित् 'अम्म(म्ब)डे परिवायगे'त्ति दृश्यते तदयुक्तं, अम्मडे इत्येतस्य स्थानाङ्गादिपुस्तकेषु दर्शनात् , 'अहिगयजीवाजी' इत्यत्र यावरकरणादिदं दृश्यम्'उवलद्धपुण्णपावे 'आसवसंबरनिज्जरकिरियाहिगरणबंधमोक्खकुसले' आश्रवाः-प्राणातिपातादयः संवरा:-प्राणातिपातविरमणादयः निर्जरा-कर्मणो देशतः क्षपण, क्रिया:-कायिक्यादिकाः अधिकरणानि-खड्गादिनिर्वर्तनसंयोजनानि बन्धमोक्षौ-कर्मविषयो, एतेन चास्य ज्ञानसम्पन्नतोक्ता, 'असहेज'त्ति अविद्यमानसाहाय्यः कुतीधिकप्रेरितः सन् सम्यक्त्वाविचलनं प्रति न परसाहाय्यमपेक्षत इति भावः, अत एवाह-'देवासुरनागसुवष्णजक्खरक्खसकिण्णरकिंपुरिसगरुलगंधवमहोरगाइपहिं निग्गंथाओ पावयणाओ अणइकमणिजे इति देवा-वैमानिकाः असुरनागत्ति-असुरकुमारा नागकुमारा
अंबड-परिव्राजकस्य कथा
~201~