________________
आगम
(१२)
प्रत
सूत्रांक
[३९]
दीप
अनुक्रम [४९]
मूलं [३९]
मुनि दीपरत्नसागरेण संकलित .........आगमसूत्र [१२], उपांग सूत्र [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
औपपातिकम्
॥ ९५ ॥
“औपपातिक” - उपांगसूत्र - १ ( मूलं + वृत्ति:)
नग्रामायाः 'छिन्नावाएत्ति छिन्ना-व्यवच्छिन्नाः आपाताः - सार्थगोकुलादिसम्पाता यस्यां सा तथा तस्याः 'दीहमद्धाए'ति दीर्घाध्वन दीर्घमार्गाया इत्यर्थः 'सद्दाविति त्ति शब्दयन्ति-सम्भाषन्ते 'मग्गणगवेसणं'ति मार्गणं च - अन्वय धर्मैरन्वेषणं गयेपणं च व्यतिरेकधर्मैरन्वेषणमेवेति मार्गणगवेषणं 'साइज्जित्तए' सि स्वादयितुं भोक्तुमित्यर्थः, कचित्तु 'अदिन्नं साइजित्तपत्ति पाठः, तत्र 'भुंजित्तए'त्ति भोकुं 'साइजित्तए'त्ति भोजयितुं भुञ्जानं वाऽनुमोदयितुमिति व्याख्येयं, 'तिदंडए'त्ति त्रयाणां दण्डकानां समाहारस्त्रिदण्डकानि 'कुंडियाओ य'त्ति कमण्डलय: 'कंषणियाओ यत्ति काञ्चनिकाः- रुद्राक्षमयमालिकाः 'करोडियाओ यति करोटिका :- मृण्मयभाजनविशेषाः 'भिसियाओ यत्ति वृषिका उपवेशनपट्टडिकाः छण्णालए यत्ति पण्नालकानि त्रिकाष्ठिकाः 'अंकुसाए यत्ति अङ्कुशकाः- देवार्थनार्थं वृक्षपलवाकर्षणार्थं अङ्कुशकाः 'केसरियाओ य' त्ति केशरिका:-प्रमार्जनार्थानि चीवरखण्डानि 'पवित्तए यत्ति पवित्रकाणि-ताम्रमयान्यङ्गुलीयकानि 'गणेत्तियाओ यत्ति गणेत्रिका:- हस्ताभरणविशेषः छत्रकाण्युपानश्च प्रतीताः, 'घाउरत्ताओ यत्ति धातुरका गैरिकोपरञ्जिताः शाटिका इति गम्यं, 'पडिसुणेन्ति'त्ति प्रतिशृण्वन्ति-अभ्युपगच्छन्ति, 'संपलियंक निसन्न'त्ति सम्पर्यङ्कः- पद्मासनं प्राणातिपातादिव्याख्या पूर्ववत् शरीरविशेषणव्याख्या त्वेवम्--' इति वलभं 'कंस'ति कान्तं काम्यत्वात् 'पिय'त्ति प्रियं सदा प्रेमविषयत्वात् 'मणुष्णं' ति मनोज्ञं- सुन्दरमित्यर्थः, 'मणोमं'ति मनसा अम्यते प्राप्यते पुनः पुनः संस्मरणतो यत्तन्मनोऽमं 'पेज्जं 'ति सर्व| पदार्थानां मध्ये अतिशयेन प्रियत्वात् प्रेयः, प्रकर्षेण या इज्या पूजाऽस्येति प्रेज्यं, प्रेर्य वा कालान्तरनयनात्, 'थेज'ति | क्वचित्तत्र स्थैर्यम्, अस्थिरेऽपि मूढैः स्थैर्यसमारोपणात्, 'वेसा सियं'ति विश्वासः प्रयोजनमस्येति वैश्वासिकं, परशरीरमेव हि
Eucation International
अंबड-परिव्राजकस्य कथा
For Parts Only
~ 193~
अम्बड ०
सू० ३९
॥ ९५ ॥