________________
आगम
(१२)
प्रत
सूत्रांक
[३८]
+
गाथाः
दीप
अनुक्रम [४४-४८]
“औपपातिक” - उपांगसूत्र - १ ( मूलं + वृत्ति:)
मूलं [...३८ ]
मुनि दीपरत्नसागरेण संकलित ........आगमसूत्र [१२], उपांग सूत्र [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
जुवेदसामवेयअहह्मणवेद' ति इह षष्ठीबहुवचनलोपदर्शनात् ऋग्वेदयजुर्वेदसामवेदाथर्ववेदानामिति दृश्यं, 'इतिहासपंचमाणं' ति इतिहासः पुराणमुच्यते 'निग्धंडुछद्वाणं' ति निर्घण्डुः- नामकोशः 'संगोवंगाणं' ति अङ्गानि - शिक्षादीनि उपाङ्गानि-तदुकप्रपञ्चनपराः प्रबन्धाः 'सरहस्साणं' ति ऐदम्पर्ययुक्तानामित्यर्थः 'चउण्डं वेयाणं' ति व्यक्तं 'सारय' त्ति अध्यापनद्वारेण प्रवर्तकाः स्मारका वा अन्येषां विस्मृतस्य स्मारणात् 'पारय' ति पर्यन्तगामिनः 'धारय' त्ति धारयितुं क्षमाः 'सडंगवी 'ति षडङ्गविदः- शिक्षादिविचारकाः 'सद्वितंतविसारय' त्ति कापिलीयतन्त्रपण्डिताः 'संखाणे' ति सङ्ख्याने- गणितस्कन्धे सुप रिनिष्ठिता इति योगः, अथ षडङ्गानि दर्शयन्नाह 'सिक्खाकप्पे' त्ति शिक्षा च- अक्षरस्वरूपनिरूपकं शास्त्रं कल्पश्च तथाविधसमाचारनिरूपकं शास्त्रमेवेति शिक्षाकल्पस्तत्र, 'वागरणे' त्ति शब्दलक्षणशास्त्रे 'छंद' त्ति पद्यवचनलक्षणशास्त्रे 'निरुत्ते' ति शब्दनिरुक्तिप्रतिपादके 'जोइसामयणे' त्ति ज्योतिषामयने ज्योतिःशास्त्रे अन्येषु च बहुषु 'बंभण्णएसु यत्ति ब्राह्मणकेषु च वेदव्याख्यानरूपेषु ब्राह्मणसंबन्धि शास्त्रेष्वागमेषु वा, वाचनान्तरे 'परिवायएस व नएसु' त्ति परिब्राजकसम्बन्धिषु च नयेषु-न्यायेषु 'सुपरिनिडिया यावि होत्थ' त्ति सुनिष्णाताश्चाप्यभूवन्निति, 'आघवेमाण' त्ति आख्यायन्तः कथयन्तः 'पण्णवेमाण' त्ति बोधयन्तः 'परूयेमाण' त्ति उपपत्तिभिः स्थापयन्तः 'चोक्खा चोक्खायार'त्ति चोक्षा-विमल देहनेपथ्याः चोक्षाचारा- निरवद्यव्यवहाराः किमुक्तं भवतीत्याह- 'सुई सुईसमायर'त्ति, 'अभिसेयजलपूयप्पाणोति अभिषेकतो जलेन पूयत्ति पवित्रित आत्मा यैस्ते तथा 'अविग्घेणं' विनाभावेन, 'अगडं व 'ति अवटं कूपं 'वाविंव'त्ति वापी चतुरस्रजलाश यविशेष: 'पुक्खरिणीं वत्ति पुष्करिणी वर्तुलः स एव पुष्करयुक्तो वा 'दीहियं वत्ति दीर्घिका-सारणी 'गुंजालियं वत्ति
Education International
For Pass Use Only
~ 188~