________________
आगम
(१२)
“औपपातिक” - उपांगसूत्र-१ (मूलं+वृत्ति:)
----------- मूलं [...३८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१२], उपांग सूत्र - [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
[३८]
गाथा:
औपपा- सेणं बंभलोए कप्पे देवत्ताए उववत्सारो भवति, तहिं तेसिं गई तहि तसिं ठिई दस सागरोवमाई ठिई। परिवाजा तिकम् पिण्णत्ता, सेसं तं चेच १२॥ (सू० ३८-)॥ ॥ ९२॥
पछड़या समण' ति निर्गन्धा इत्यर्थः, 'कंदप्पिय' त्ति कान्दर्पिकाः-नानाविधहासकारिणः 'कुकइय' त्ति कुकुचेनकुत्सितावस्पन्देन चरन्तीति कीकुचिकाः, ये हि धूनयनवदनकरचरणादिभिभाण्डा इव तथा चेष्टन्ते यथा स्वयमहसन्त एवं परान् हासयन्तीति 'मोहरिय' त्ति मुखरा-नानाविधासम्बद्धाभिधायिनस्त एव मौखरिकाः 'गीयरइपिय' त्ति गीतेन | या रती-रमणं क्रीडा सा प्रिया येषां गीतरतयो वा लोकाः प्रिया येषां ते तथा 'सामण्णपरियागं' ति श्रामण्यपर्याय। साधुत्वमित्यर्थः 'पाउणति' त्ति प्रापयन्ति पूरयन्तीत्यर्थः ११॥ 'परिवायग'त्ति मस्करिणः 'संख' त्ति साझयाः बुद्ध्यहङ्कारादिकार्यग्रामवादिनः प्रकृतीश्वरयोः जगत्कारणत्वमभ्युपगताः 'जोई' त्ति योगिनः अध्यात्मशास्त्रानुष्ठायिनः 'कविल' ति8
कपिलो देवता येषां ते कापिलाः, साझ्या एव निरीश्वरा इत्यर्थः, 'भिउच्च' त्ति भृगुः-लोकप्रसिद्ध ऋषिविशेषस्तस्यैते शिष्या 11 इति भार्गवाः, 'हंसा परमहंसा बहुउदगा कुलिबया' इत्येते चत्वारोऽपि परिव्राजकमते यतिविशेषाः, तत्र हंसा ये पर्वत-12 | कुहरपधाश्रमदेवकुलारामवासिनो भिक्षार्थं च ग्राम प्रविशन्ति, परमहंसास्तु ये नदीपुलिनसमागमप्रदेशेषु वसन्ति चीरको
पीनकुशांश्च त्यक्त्वा प्राणान् परित्यजन्ति, बहूदकास्तु ग्रामे एकरात्रिका नगरे पञ्चरात्रिकाः प्राप्तभोगांश्च ये भुञ्जन्त इति, l कुटीव्रता:-कुटीचरा, ते च गृहे वर्तमाना व्यपगतक्रोधलोभमोहाः अहङ्कारं वर्जयन्तीति, 'कण्हपरिवायग' त्ति कृष्णपरित्रा
जकाः परिव्राजकविशेषा एव, नारायणभक्तिका इति केचित् , कण्ड्वादयः षोडश परिव्राजका लोकतोऽवसेयाः, 'रिउवेदज
SCSCRACASSES
दीप अनुक्रम [४४-४८]
~ 187~