________________
आगम
(१२)
“औपपातिक” - उपांगसूत्र-१ (मूलं+वृत्तिः )
--- मूलं [...३४] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१२], उपांग सूत्र - [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[३४]
गाथा:
याए णिअडिल्लयाए अलिअवयणेणं उकंचणयाए वंधणयाए, मणुस्सेसु पगतिभद्दयाए पगतिविणीतताए साणुॐ कोसयाए अमच्छरियताए, देवेसु सरागसंजमेणं संजमासंजमेणं अकामणिजराए बालतवोकम्मेणं, तमाइलिक्खह-जह णरगा गम्मति जे गरगा जा य वेयणा णरए । सारीरमाणसाई दुक्खाई तिरिक्खजोणीए ॥१॥
माणुस्सं च अणिचं वाहिजरामरणवेयणापउरं । देवे अ देवलोए देविहिं देवसोक्खाई॥२॥णरगं तिरि
क्खजोणिं माणुसभावं च देवलोअंच । सिद्धे अ सिद्धवसहिं छज्जीवणियं परिकहेइ ॥३॥जह जीवा लवज्झति मुचंति जह य परिकिलिस्संति । जह दुक्खाणं अंतं करंति केई अपडियद्धा ॥४॥ अदुहहियचित्ता ४ जह जीवा दुक्खसागरमुर्विति । जह वेरग्गमुवगया कम्मसमुरगं बिहार्डति ॥५॥
'एगच्या' एकार्चा-एका अर्चा-मनुष्यतनुर्भाविनी येषां ते तथा, ते पुनरेके केचन 'भयंतारो'त्ति भदन्ताः-कल्याणिनः भक्कारो वा-नैर्मन्थप्रवचनस्य सेवयितारः पूर्वकर्मावशेषेण 'अण्णयरेसु देवलोएसुत्ति अन्यतरदेवानां मध्य इत्यर्थः, 'महहिएसु' इह यावत्करणादिदं दृश्यं-'महज्जुइएसु महाबलेसु महायसेसु महाणुभागेसु'त्ति, व्याख्या च प्राग्वत् , 'दूरंगइएसुत्ति अच्युतान्तदेवलोकगतिकेष्वित्यर्थः 'हारविराइयवच्छा' इह यावत्करणादिदं दृश्य-'कडयतुडियथंभियभुया अंगयकुंडलमगंडयलकण्णपीढधारी विचित्तहत्याभरणा दियेणं संघाएणं दिवेणं संठाणेणं दिवाए इड्डीए दिवाए जुईए दिवाए पभाए दिवाए छायाए दिवाए अच्चीए दिवेणं तेएणं दिखाए लेसाए दस दिसाओ उज्जोवेमाणा' इति व्याख्या चासुरवर्णकवद् | दृश्या, 'कप्पोवगति कल्पोपगा-देवलोकजाः 'आगमेसिभ'त्ति आगमिष्यदू-अनागतकालभावि भद्र-कल्याणं निर्वाण-|
दीप अनुक्रम [३४-३९]
SAREauratonintinharional
| भगवत् महावीरस्य धर्मदेशनया: [प्रवचनस्य] वर्णनं
~164~