________________
आगम
(१२)
प्रत सूत्रांक
[३४]
दीप
अनुक्रम
[३४]
औपपातिकम्
॥ ८० ॥
“औपपातिक” - उपांगसूत्र - १ ( मूलं + वृत्ति:)
मूलं [... ३४]
मुनि दीपरत्नसागरेण संकलित .........आगमसूत्र [१२], उपांग सूत्र [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
प्रतीतं वा अनन्तं वा अनन्तार्थविषयत्वात् 'पडिपुणे' प्रतिपूर्णमल्पग्रन्थत्वादिभिः प्रवचनगुणैः 'संशुद्धे कषादिभिः शुद्धं सुवर्णमिव निर्दोषं गुणपूर्णत्वात् 'णेयाउए' नैयायिक न्यायानुगतं प्रमाणावाधितमित्यर्थः, 'सहकत्तणे' मायादिशल्यकर्तनं, तद्भावितानां हि भावशल्यानि व्यवच्छेदमायान्तीति 'सिद्धिमग्गे' निष्ठितार्थत्वोपायः 'मुत्तिमग्गे' मुक्ते:- सक लकर्मवियोगस्य हेतुः अथवा मुक्ति:- निर्दोभता मार्गो यस्य प्राप्तेः तन्मुक्तिमार्ग 'णिजाणमांगे' निर्याणस्य - अनावृत्तिकगमनस्य मार्गो-हेतु:, 'णिवाणमग्गे' निर्वाणस्य सकलसन्तापरहितत्वस्य पन्थाः 'अवित' सद्भूतार्थं 'अविसंधि' अविरुद्धपूर्वापरघट्टनं 'सवदुक्खष्पहीणमग्गे' सकलदुःखप्रक्षयस्य पन्थाः अथवा सर्वाणि दुःखानि प्रहीणानि यत्र सन्ति स तथा स मार्ग:-शुद्धिर्यत्र तत्तथा, अत एव 'इहडिया जीवा सिज्यंति' विशेषतः सिद्धिगमनयोग्या भवन्ति अणिमादिमहासिद्विप्राप्ता वा भवन्ति 'बुज्नंति' केवलज्ञानप्राप्या 'मुच्चंति' भवोपग्राहिकर्माशापगमात् 'परिणिवायंति' कर्मकृतसकलसन्तापविरहात् किमुक्तं भवतीत्यत आह- 'सचदुक्खाणमंत करेंति' ।
एगचा पुण एगे भयंतारो पुष्वकम्मावसेसेणं अण्णयरेसु देवलोपसु देवत्ताए उववत्तारो भवति, महड्डी| एसु जाव महासुक्त्रेसु दूरंगइएस चिरट्टिईएस, ते णं तत्थ देवा भवंति महट्टीए जाव चिरट्ठिईआ हारवि|राइयवच्छा जाव पभासमाणा कप्पोवगा गतिकल्लाणा आगमेसिभद्दा जाव पडिरुवा, तमाइक्खड़ एवं खलु | चउहिं ठाणेहिं जीवा पेरइअत्ताए कम्मं पकरंति, णेरइअत्ताए कम्मं पकरेत्ता णेरइसु जववज्जंति, संजहा| महारंभयाए महापरिगह्याए पंचिंदिय वहेणं कुणिमाहारेणं, एवं एएणं अभिलावेणं तिरिक्खजोणिएसु माइल्ल
भगवत् महावीरस्य धर्मदेशनया: [ प्रवचनस्य] वर्णनं
For Parts Only
~ 163~
श्रीवीर दे०
सू० ३४
॥ ८० ॥