________________
आगम
(१२)
“औपपातिक” - उपांगसूत्र-१ (मूलं+वृत्ति:)
-------- मूलं [...३४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१२], उपांग सूत्र - [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
औपपा-
तिकम्
सू०३४
प्रत सूत्रांक
॥
७९॥
[३४]
KAC56-56445-56-4-%
प्याश्रित्य स स्यात्, न चैवं, तस्मान्न वास्तवो मातापितृव्यवहार इति, तन्मतनिरासार्थ, निरासश्च जनकल्ये समानेऽप्यु- श्रीवीरदे० पकारित्वकृतस्तझ्यपदेश इति, तथा ये मन्यन्ते अतीन्द्रियार्थद्रष्टारो न सम्भवन्ति, रागादिमत्त्वात्पुरुषाणाम् , अस्मदादि-15 वदिति तन्मतनिरासार्थमृषिसत्ताभिधानं, तन्निरासश्च चन्द्रोपरागादिज्ञानानामविसंवाददर्शनादिति, देवाद्यस्तिताभिधानं || च ये मन्यन्ते-न सन्ति देवादयोऽप्रत्यक्षत्वात् , तन्मतब्युदासार्धं, तत्र सिद्धिः-ईपत्याग्भारा निष्ठितार्थता वा सिद्धास्तु-15 तद्वन्तः परिनिर्वाण-कर्मकृतसन्तापोपशान्त्या सुस्थत्वं परिनिर्वृतास्तु-तद्वन्तः, तथा ये मन्यन्ते-प्राणातिपातादयो न वन्धमोक्षहेतवो भवन्ति, बन्धनीयस्य मोचनीयस्य च जीवस्याभावात् , तन्मतनिषेधार्थम् 'अस्थि पाणाइवाए' इत्याधुकं, | केवलमत्र सूत्रे बन्धमोक्ष हेतुरिति वाक्यशेषो दृश्यः, इह च यावत्करणादिदं दृश्यं-'पेजले दोसे कलहे अभक्खाणे पेसुन्ने | परपरिवाए अरइरई मायामोसे'त्ति तत्र पेजेत्ति-प्रेमानभिव्यक्तमायालोभव्यक्तिकमभिष्वङ्गमानं 'दोसे'त्ति द्वेषः अनभि-| व्यक्तकोधमानव्यक्तिकमप्रीतिमानं कलहो-रादिः अभ्याख्यानम्-असदोषारोपणं पैशुन्य-प्रच्छन्नं सद्दोपाविष्करणं परपरिवादो-विप्रकीर्ण परेषां गुणदोषवचनम् 'अरइरइत्ति अरति:-अरतिमोहनीयोदयाचित्तोद्वेगस्तत्फला रतिः-विषयेषु मोहनीयाचित्ताभिरतिः अरतिरतिः 'मायामोसित्ति तृतीयकषायद्वितीयाश्रवयोः संयोगः, अनेन च सर्वसंयोगा उपलक्षिताः, अथवा वेषान्तरभाषान्तरकरणेन यत्परवञ्चनं तन्मायामृषावाद इति, 'मिच्छादसणसले सि मिथ्यादर्शनं शल्यमिव विविधव्यधानिबन्धनत्वात् मिथ्यादर्शनशल्यं ।
अस्थि पाणाइवायवेरमणे मुसावायवेरमणे अदिण्णादाणरमणे मेहुणवेरमणे परिग्गहवेरमणे जाव
दीप अनुक्रम
[३४]
।॥७९॥
CCCCC
%
| भगवत् महावीरस्य धर्मदेशनया: (प्रवचनस्य] वर्णनं
~161~