________________
आगम
(१२)
“औपपातिक” - उपांगसूत्र-१ (मूलं+वृत्ति:)
-------- मूलं [...३१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१२], उपांग सूत्र - [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
क
प्रत
सूत्रांक
[३१]
यवच्छे पालंघपलंयमाणपडसुकयउत्तरिजे णाणामणिकणगरयणविमलमहरिहणिउणोविअमिसिमिसंत-18 विरइयसुसिलिडविसिलट्ठआविडवीरवलए। | 'भट्टणसाल'त्ति व्यायामशाला 'अणेगवायामजोगवम्गणवामद्दणमलजुद्धकरणेहि ति अनेकानि यानि व्यायामाय-व्यायामनिमित्तं योग्यादीनि तानि तथा तैः, तत्र योग्या-गुणनिका वल्गनम्-उलानं च्यामईनं-परस्परस्याङ्गमोटनं मल्लयुद्धं-प्रतीतं करणानि च-अङ्गभङ्गविशेषा मल्ल शास्त्रप्रसिद्धाः, सयपागसहस्सपागेहिति शतकृत्वो यत्पकमपरापरौषधीरसेन सह शतेन वा कापणानां यत्पक्कं तच्छतपाकमेवमितरदपि, 'सुगंधतेल्लमाईएहिति अत्र अभ्यङ्गरिति योगः,आदिशब्दाद् घृतकर्पूरपानीयादिपरिग्रहः, किम्भूतैरित्याह-पीणणिज्जेहिंति रसरुधिरादिधातुसमताकारिभिः 'दप्पणिजेहिंति दर्पणीयैर्वलकरैः 'मयणिजेहिंति मदनीयैर्मन्मथवर्द्धनैः 'विहणिज्जेहिति बृहणीयौसोपचयकारिभिः 'सबिंदियगायपल्हायणिजेहिंति प्रतीतं, एतानि पदानि वाचनान्तरे क्रमान्तरेणाधीयन्ते, 'तेल्लचम्मसि'त्ति तैलाभ्यक्तस्य यत्र स्थितस्य सम्बाधना क्रियते तत्तैलचर्म, तत्र संवाहिएत्ति योगः, 'पडिपुण्णपाणिपायसुकुमालकोमलतलेहिति प्रतिपूर्णानां पाणिपादानां सुकुमारकोमला
दीप अनुक्रम
CASSACRORS
[३१]
१ न च वाच्यं 'प्राणितुर्याङ्गाणा' मिति द्वन्दै कत्वभावादसाधु, सिद्ध एकवचनेन कार्ये बहुवचनात्तदनित्यता, न च ततोऽसाधुरयं, यद्वाऽनेकमाणिविवक्षया पाणिपादं च पाणिपादं च पाणिपादं च पाणिपादानि तेषामिति समाहारगों द्वन्द्वः तेषां पाणिपादानामिति स्थान, आलोच्यमेतदविरोधेन सुधिया। .
कोणिक-राज्ञः भगवत् महावीरस्य वन्दनार्थे गमन-यात्राया: विशद-वर्णनं
~ 132~