________________
आगम
(१२)
“औपपातिक” - उपांगसूत्र-१ (मूलं+वृत्ति:)
----------- मूलं [२९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१२], उपांग सूत्र - [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
नगरीस
तिकम् |
सू०२९
प्रत सूत्रांक
[२९]
दीप अनुक्रम
औपपा-४ तए णं से कूणिए राया भंभसारपुत्ते बलवाउअं आमंतेइ आमंतेत्सा एवं वयासी-खिप्पामेव भो देवाणु
प्पिआ! आभिसेकं हस्थिरयणं पडिकप्पेहि, हयगयरहपवरजोहकलिअंच चाउरंगिणिं सेणं सण्णाहिहि,
सुभद्दापमुहाण य देवीणं बाहिरियाए उचट्ठाणसालाए पाडिएकपाडिएक्काई जत्ताभिमुहाई जुत्ताई जाणाई ॥६१॥
उववेह, पं णयरिं सम्भितरवाहि रिअं आसित्तसित्तमुइसम्महरत्वंतरावणबीहिरं मंचाइमंचकलिअं| भणाणाविहरागउच्छियज्झयपडागाइपडागमंडिअं लाउल्लोइयमहियं गोसीससरसरत्तचंदणजावगंधवट्टिभूअं
करेह कारवेह करित्ता कारवेत्ता एअमाणत्ति पञ्चप्पिणाहि, निजाइस्सामि समणं भगवं महावीरं अभि
वंदए ॥ (सू०२९)॥ 8 प्रकृतवाचनाऽनुश्रीयते-'बलवाउय'ति बलव्यापृत-सैन्यव्यापारपरायणम् 'आभिसेकति अभिषेकमहतीत्याभिषेक्य, ६
हत्थिरयण'ति प्रधानहस्तिनं 'पडिकप्पेहित्ति प्रतिकल्पय सन्नद्धं कुरु 'पाडेकति प्रत्येकमेकैकशः 'जत्ताभिमुहाईति गमनाभिमुखानि 'जुत्ताई ति युक्तानि-बलीवादियुतानि, क्वचित् युग्यानि पठ्यन्ते, तानि च जम्पानविशेषाः, 'जाणाईति | शकटानि 'सभितरवाहिरिय'ति सहाभ्यन्तरेण नगरमध्यभागेन बाहिरिका-नगरबहिर्भागो यत्र तत्तथा, क्रियाविशेषणं चेदम् , 'आसित्तसंमजिओवलितं' आसिक्ताम्-उदकच्छटेन सम्मार्जितां-कचवरशोधनेन उपलिप्तां-गोमयादिना, केष्वि-| त्याह-'सिंघाडगतिगचउकचचरचउम्मुहमहापहपहेसु' इदं च वाक्यद्वयं कचिन्नोपलभ्यते, तथा 'आसित्तसित्तसुइसम्महरत्थरावणवीहियं आसिक्तानि--ईपसिक्तानि सिक्तानि च-तदन्यथा अत एव शुचीनि-पवित्राणि संमृष्टानि कचवरापनयनेन
25-SCIRCASSESCkAXSEX
[२९]
SARERadhntainamaina
कोणिक-राज्ञः भगवत् महावीरस्य वन्दनार्थे गमन-यात्राया: विशद-वर्णनं
~ 125~