________________
आगम
(१२)
“औपपातिक” - उपांगसूत्र-१ (मूलं+वृत्ति:)
----------- मूलं [...२७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१२], उपांग सूत्र - [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
3-54-
550
सूत्रांक [२७]
दीप अनुक्रम
४ मनसो वा प्रमुदितत्वात् , अणन्नमणत्ति भगवन्मनस इत्यर्थः, किमुक्तं भवति ?-'जिणवयणधम्माणुरागरत्तमणा' जिन-18 वचने जिनवदने वा धर्मानुरागेण रक्तं मनो येषां ते तथा, एकार्थिकानि वैतानि तन्मनःप्रभृतीनि सर्वाणि पदानि तदे
काग्रताप्रकर्षप्रतिपादनार्थानीति, 'वियसियवरकमलनयणघयण'त्ति विकसितानि वरकमलानीव नयनवदनानि येषां ते 8 तथा पर्युपासत इति । 'समोसरणाई'ति समवसरणानि वसतयः 'गवेसह'त्ति भगवदवस्थानावगमार्थ निरूपयत , का8 भगवानवस्थित इति जानीतेति भावः । 'आगंतारेसु वत्ति आगन्तुगाराणि-येष्वागन्तुका वसन्ति, 'आरामागारेसु वत्ति आराममध्यवर्तिगृहेषु 'आएसणेसु वत्ति आवेशनानि येषु लोका आविशन्ति तानि चायस्कारकुम्भकारादिस्थानानि, 'आव-2
सहेसु बत्ति आवसथाः-परिव्राजकस्थानानि, 'पणियगेहेसु व ति पण्यगृहाणि हट्टा इत्यर्थः, 'पणियसालासु चत्ति भाण्ड-| ॐशालासु, गृहं सामान्य शाला तु गृहमेव दीर्घतरमुच्चतरं च, एवं 'जाणगिहेसु जाणसालासु'त्ति 'कोडागारेसुत्ति धान्यगृहेषु 'सुसाणेसुति इमशानेषु 'सुन्नागारेसु'त्ति शून्यगृहेषु परिहिंडमाणे त्ति भ्रमन् परिघोलेमाणे'त्ति गमागर्म कुर्वन् ॥२७॥
तए णं से पवित्तिवाउए इमीसे कहाए लट्टे समाणे हत्तुढे जाब हियए हाए जाव अप्पमहग्याभरणालं|| किसरीरे सयाओ गिहाओ पडिणिक्खमइ, सपाओ गिहाओ पडिणिक्वमित्ता चंपाणयरि मझमझण।
जेणेव बाहिरिया सब्वेव हेडिल्ला वत्तव्यया जाव णिसीय णिसीइत्ता तस्स पवित्तिवाउअस्स अद्भुत्तरसस४ा यसहस्साई पीइदाणं दलयति, २त्ता सकारेइ सम्माणेइ सकारता सम्माणेत्ता पडिविसज्जेइ (सू० २८ ) ॥
१ अप्रमादित्वात् ।
[२७]]
*5453
भगवत् महावीरस्य वन्दनार्थे निर्गता: जन-समूहानां वर्णनं
~ 124~