SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ आगम “विपाकश्रुत” - अंगसूत्र-११ (मूलं+वृत्ति:) (११) श्रतस्कंध: [१] ............------ अध्ययनं [५] ..... .....- मूलं [२५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [११], अंग सूत्र - [११] "विपाकश्रुत" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२५] दारगस्स अम्मापियरो निव्वत्तबारसाहस्स इमं एयारूवं नामधेनं करेंति, जम्हा णं अम्हं इमे दारए सोमदत्तस्स पुरोहियस्स पुत्ते वसुदत्ताए अत्तए तम्हाणं होउ अम्हं दारए वहस्सइदत्ते नामेणं, तते णं से वहस्सतिदत्ते दारए पंचधातिपरिग्गहिए जाव परिवड्डइ, तते णं से वहस्सति. उम्मुक्कबालभाचे जुब्वण. विण्णय होत्था से णं उदायणस्स कुमारस्स पियवालवयस्सए यावि होत्था सहजायए सहवडीयए सह-14 पंसुकीलियए, तते णं से सयाणीए राया अन्नया कयाई कालधम्मुणा संजुत्ते, तते णं से उदायणकुमारे बहु राईसर जाव सत्यवाहपभिहहिं सर्कि संपरिघुडे रोयमाणे कंदमाणे विलवमाणे सयाणीयस्स रनो महया Cइडीसक्कारसमुद्रएणं नीहरणं करेति, बहई लोइयाई मयकिचाई करेति, तते णं ते पहवे राईसर जाव सत्य वाह उदायर्ण कुमारं महया रायाभिसेएणं अभिसिंचा, तते णं से उदायणे कुमारे राया जाते महया० 18 तते णं से वहस्सतिदत्ते दारए उदायणस्स रनो पुरोहियकम्मं करेमाणे सब्बहाणेसु सव्वभूमियासु अंतेउ-18 &ारे य दिनवियारे जाए यावि होत्या, तसे णं से वहस्सतीदसे पुरोहिए उदायणस्स रपणो अंडरंसि वेलासु |य अषेलासु य काले य अकाले य राओ य वियाले य पविसमाणे अन्नया कयाई पउमावईए देवीए सद्धिं १'वेलासु'त्ति अवसरेषु-भोजनशयनादिकालेष्वित्यर्थः 'अवेलासुति अनवसरेषु 'काले तृतीयप्रथमप्रहयदी 'अकाले च' मध्याहादी, अकालं विशेषेणाह-राओ'त्ति रात्रौ 'बियालेति सन्ध्यायां 'संपलग्गो ति आसक्तः ॥ पञ्चमाध्ययनं वृहस्पतिदत्तस्येति ॥५॥ दीप अनुक्रम [२८] ~ 76~
SR No.004111
Book TitleAagam 11 VIPAK SHRUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages132
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_vipakshrut
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy