SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ आगम (११) प्रत सूत्रांक [२४] दीप अनुक्रम [२७] “विपाकश्रुत” - अंगसूत्र - ११ ( मूलं + वृत्तिः ) श्रुतस्कंध: [१], अध्ययनं [५] मूलं [२४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [११], अंग सूत्र - [११] "विपाकश्रुत" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अथ पञ्चमे किञ्चिद्विस्यते जणं भंते! पंचमस्स अज्झयणस्स उक्खेवो, एवं खलु जंबू! तेणं कालेणं तेणं समपुर्ण कोसंबीनाम नयरी होत्या रिद्धत्थिमिय० वाहिं चंदोतरणे उज्जाणे सेयभद्दे जक्खे, तत्थ णं कोसंबीए नयरीए सयाणीए नाम राया होत्था महता मियावती देवी, तस्स णं स्याणीयस्स पुत्ते मियादेवीए अन्तर उदायणे णामं | कुमारे होत्था अहीण० जुबराया, तस्स णं उदायणस्स कुमारस्स पउमावतीनामं देवी होत्था, तस्स णं सयाणीयस्स सोमदत्ते नामं पुरोहिए होत्था रिउवेय०, तस्स णं सोमदत्तस्स पुरोहियस्स वसुदत्ता नाम भारिया होत्या, तस्स णं सोमदत्तस्स पुत्ते वसुदत्ताए अत्तए वहस्सतिदत्ते नामं द्वारए होत्या अहीण, तेणं कालेणं | तेणं समएणं समणे भगवं महावीरे समोसरणं, तेणं कालेणं तेणं समएणं भगवं गोयमे तहेब जाव रायमग्गमोगाढे तहेव पासह हत्थी आसे पुरिसमज्झे पुरिसं चिंता तहेव पुच्छति पुन्वभवं भगवं वागरेति, एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे सम्वतोभद्दे नाम नयरे होत्या रिद्वत्थि | मियसमिद्धे, तत्थ णं सव्वतोभद्दे नगरे जियसत्तू नामं राया, तस्स णं जियसत्तुस्स रन्नो महेसरदत्ते नामं पुरो Ecation International अथ बृहस्पतिदत्ताख्यं पञ्चममध्ययनम् । अथ पंचमं अध्ययनं "बृहस्पतिदत्त" आरभ्यते For Parts Only ~74~
SR No.004111
Book TitleAagam 11 VIPAK SHRUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages132
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_vipakshrut
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy