________________
आगम
(११)
प्रत
सूत्रांक
[१३]
दीप
अनुक्रम [१६]
विपाके
श्रुत० १
॥ ५३ ॥
“विपाकश्रुत” - अंगसूत्र - ११ ( मूलं + वृत्तिः)
श्रुतस्कंधः [१],
अध्ययनं [२]
मूलं [१३]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [११], अंग सूत्र [११] "विपाकश्रुत" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
कामज्झयाए गणियाए बहूणि अंतराणि य छिद्दाणि य विवराणि य पंडिजागरमाणे २ विहरति, तते णं से उज्झियए दारए अन्नया कयाई कामज्झयं गणियं अंतरं लन्भेति, कामज्झयाए गणियाए गिहं रहसियं अ गुप्पविसह २त्ता कामज्झयाए गणियाए सद्धिं उरालाई माणुस्सगाईं भोग भोगाई भुंजमाणे विहरति । इमं चणं मिते राया हाते जाव पायच्छिते सव्वालंकारविभूसिए मणुस्सवागुरापरिक्खित्ते जेणेव कामज्झयाए गिहे तेणेव उवागच्छति २ त्ता तत्थ णं उज्झियए दारए कामज्झयाए गणियाए सद्धिं उरालाई भोग भोगाई जाव विहरमाणं पासति २त्ता आमुरुते तिबलियभिउडिं निडाले साहडु उज्झिययं दारयं पुरिसेहिं गिण्हावेह
१ काम जाया गणिकाया बहून्यन्तराणि च-राजगमनस्यान्तराणि 'छिद्दाणि यत्ति छिद्राणि राजपरिवारविरलत्वानि 'विवराणि य'ति शेषजनविरहान् 'पडिजागरमाणे 'ति गवेषयन्निति । २ 'इमं च णं'त्ति इतश्चेत्यर्थः । ३ 'व्हाए' इत्यत्र यावत्करणादिदं दृश्यंकयबलिकम्मे' देवतानां विहितवलि विधान: 'कयको जयमंगलपायच्छित्ते त्ति कृतानि विहितानिं कौतुकानि च मषीपुण्ड्रादीनि मङ्गलानि च-सिद्धार्थकदध्यक्षतादीनि प्रायश्रित्तानीव दुःखप्रादिप्रतिघातहेतुत्वेनावश्यं करणीयत्वायेन स तथा । ४ 'मनुस्सवग्गुरापरिक्खित्ते'शि मनुष्या वागुरेव - मृगबन्धनमिव सर्वतो भवनात् तया परिक्षिप्तो यः स तथा । ५ 'आसुरुत्ते चि आशु शीघ्रं रुप्तः क्रोधेन विमोद्दिवो यः स आशुरुप्तः आसुरं वा असुरसत्कं कोपेन दारुणत्वादुक्तं भणितं यस्य स आसुरोक्तः रुष्टः-शेषवान् 'कुविए'ति मनसा कोपवान् | 'चंडिक्किए 'त्ति चाण्डिक्यितो - दारुणीभूतः 'मिसिमिसीमाणे 'ति क्रोधज्वालय ज्वलन् 'तिवलियभिउडिं णिडाले साहद्दु'त्ति त्रिवलीकां भृकुटिं लोचनविकारविशेषं ललाटे संहत्य-विधायेति 'अवउडगबंधणं' अवकोटनेन च-मीवायाः पश्चाद्भागनयनेन बन्धनं यस्य स तथा तं ।
Eucation International
For Park Use Only
~ 45~
२ उज्झि
तकाध्य. वेश्याव्यसनं
सू० १३
॥ ५३ ॥