________________
आगम
“विपाकश्रुत” - अंगसूत्र-११ (मूलं+वृत्ति:)
(११)
श्रुतस्कंध: [8], ..............------------ अध्य यनं [२] ---------------------- मूल [१२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [११], अंग सूत्र - [११] "विपाकश्रुत" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [१२]
रमल्लीणे व चंपयपायवे सुहंसुहेणं विहरति, तते णं से विजयमिसे सत्यवाहे अन्नया कयाई गणिमं च । धरिमं च २ मेनं च ३ पारिच्छेज्जं च ४ चउब्विहं भंडगं गहाय लवणसमुदं पोयवहणेणं उवागते, तते णं से विजयमिते तत्थ लवणसमुदे पोयविवत्तीए निबुभंडसारे अत्ताणे असरणे कालधम्मुणा संजुत्ते, तते णं सं विजयमितं सत्यवाहं जे जहा बहवे ईसरतलवरमाउंषियकोडंबियइन्भसेडिसत्यवाहा लवणसमुद्दे पोय|विवत्तीए पूर्व निम्बुडभंडसारं कालघम्मुणा संजुत्तं सुणेति ते तहा हैथनिक्खेवं च बाहिरभंडसारं च गहाय एगते अवकमंति। तते णं सा सुभद्दा सत्यवाही विजयमित्तं सत्यवाहं लवणसमुद्दे पोयविवत्तीए निन्छ कालधम्मुणा संजुत्तं सुणेति २त्ता महया पइसोएणं अप्फुण्णा समाणी परसुणियत्ताविव चंपगलता धससि धरणीतलंसि सव्वंगेण सन्निवडिया, तते णं सा सुभद्दा सत्यवाही मुहत्तरेण आसत्या समाणी बहुहिं|
दीप अनुक्रम
+5%85%25
[१५]
१'कालधम्मुण'त्ति मरणेन । २'लवणसमुद्दपोयविवत्तिय लवणसमुद्रे पोतविपत्तिर्यस्य स तथा तं, निबुभंडसारं' | निममसारभाण्डमित्यर्थः, 'कालधम्मुणा संजुत्तं ति मृतमित्यर्थः, शृण्वन्ति ते तथेति ये यथेत्यतदपेक्ष्य । ३ 'हस्थनिक्खेब'ति हस्ते निक्षेपो-न्यासः समर्पणं वस्य द्रव्यस्य तद्धस्तनिक्षेपं, 'बाहिरभंडसारं च हस्तनिक्षेपन्यतिरिक्तं च भाण्डसार-सारभाण्डं गृहीत्वा एकान्तदूरमपकामन्ति-विजयमित्रसार्थवाहभायास्तत्पुत्रस्य च दर्शनं ददति तदर्थमपहरन्तीतियावत् । ४ 'परसुणियत्ता इव'त्ति परशुनिकृत्तेव-कुठारच्छिन्नेव 'चम्पकलते'ति ।
~ 42~